A 119-13 Kaṭhināvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/13
Title: Kaṭhināvadāna
Dimensions: 28 x 7 cm x 16 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/71
Remarks:


Reel No. A 119-13 & A 119-16 (2)

Inventory No. 30906

Title Kaṭhināvadānaṭīkā

Remarks A commentary of the Kaṭhināvadāna

Author

Subject Avadāna; Bauddha

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.0 x 7.0 cm

Binding Hole(s) none

Folios 14

Lines per Folio 7-8

Foliation Numerals in the right margin of the verso

Scribe

Date of Copying

Place of Deposit NAK

Accession No. 5/71

Manuscript Features

This manuscript was consulted by Degener for her edition of the Kaṭhināvadāna: Das Kaṭhināvadāna. Eingeleitet, herausgegeben und übersetzt von Almuth Degener. Bonn 1990 (Indica et Tibetica 16).

The folios are intermingled with those of the basic text and photographed in the following order (A = Kaṭhināvadāna; B = Ṭīkā; cf. the edition above, p. 8):

A119/13: B1, B2, A3, A4, A5, A6, B7, A8, B9, B10, B11, B12, B13, B14, B3
A119/16: A1, A2, B4, B5, B6, A7, B8, A9, A10, A11

It seems that this manuscript was written by the same scribe as the basic text. See A 119-13 & A 119-16 (1).

Excerpts

Beginning

(1v1)❖ namo buddhāya ||

munivṛndavandyacaraṇo dhvastākhiladoṣa uttamaśrīkaḥ |
sakalajagadarthadakṣo viśuddhabodhau jino jayati ||

idānīṃ kathināvadānaṃ vyā⁅khyā⁆(2)tukāmas tatra tāvad ādau śrotṛjanānāṃ śubhasaṃśūcanārthaṃ sveṣṭadevatāstutipūrvvakam āśīrvvādam āha || ya ity ādi | śāstrārambhe hi maṅgalādyartham āśīrvvādādi⁅ka⁆(3)m abhidhānīyaṃ | yad āha | āśīr namaskriyā vastunirddeśo vāpi tat sukham iti || ya iti buddho bhagavān śākyamunis tathāgato vo yuṣmān śrātṝn<ref>Read śrotṝn</ref> (ā) + (4)t sāṃsārikād duḥkhāt pāyād rakṣatu | sa kiṃbhūtaḥ śrīmān | śrīśabdenobhayasambhāro 'tra gṛhyate sa yasyāstīti śrīmān | punar api kimviśiṣṭa ity āha | sa (5)surāsurair avirataṃ pādāravindārccita iti | surā devā hariharahiraṇyagarbbhādayaḥ | asurā balivemacitraprahlādamatri<ref>Read mātṛ ?</ref>prabhṛtayaḥ | suraiḥ saha va(6)rttanta iti sasurāḥ | sasurāś ca te 'surāś ceti sasurāsurāḥ | <references/>

End

(13b4)evaṃ yaśasaḥ sthaviro bhikṣusaṃghā(5)grataḥ sthitaḥ vyākaroti svakaṃ karmmānavatapte mahāhrade | tathā cāha | ye dhūpam ity ādi | dhyāneṣu labdhāspadā iti | dhyānaṃ trividhaṃ | vaibhūvikaṃ<ref>Read vaibhūtikaṃ</ref> vaihārikaṃ vaipākikañ ca || (6)atha maudglyāyanaḥ sthaviro bhikṣur buddhasya śrāvakaḥ | vyākaroti svakaṃ karmmānavatapte mahāsare | tathā cāha || upānaham ity ādi || || athaivaṃ raivataḥ sthaviro(7) bhikṣusaṃghāgrataḥ sthitaḥ vyākaroti svakaṃ karmmānavatapte mahāsare | tathā cāha | chatrībhūta ity ādi || || śāriputro mahāprājño bhikṣusaṃghasya sammukhaṃ vyāka(8)roti svakaṃ karmmānavatapte mahāhrade || tathā cāha | prajñālābhīty ādi || athaivaṃ bakulasthaviro bhikṣusaṃghāgrataḥ sthito vyākaroti svakaṃ karmmānavatapte mahāsare [[ti śubhaṃ ||]] (end of the last available folio)

<references/>

Microfilm Details

Reel No. A 119-13 & A 119-16

Date of Filming not indicated

Exposures 18 + 13

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 21.08.2012

Bibliography

  • Degener, Almuth: Das Kaṭhināvadāna, Eingeleitet, herausgegeben und übersetzt von Almuth Degener, Bonn 1990 (Indica et Tibetica 16).