A 119-14 (Yogāmbarapramukhākhyānadevatāghorapañjikā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 119/14
Title: Ghorapañjikā(Yogeśvaramukhākhyāna)
Dimensions: 28 x 8 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/218
Remarks:

Reel No. A 119-14

Inventory No. 38689

Title [Yogāmbarapramukhākhyāna-devatāghorapañjikā]

Remarks

Author

Subject Bauddha, Tantra, Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28 x 8 cm

Binding Hole(s) 1

Folios 8

Lines per Folio 8

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/218

Manuscript Features

Excerpts

Beginning

(1r1)❖ namaḥ śrīyogāmbarāya ||

nāgārjunaṃ praṇamyādau caturākṣarapūrvvakaṃ |
abhyaktaprakaṭād guhyaṃ buddhavākyaṃ namāmy ahaṃ ||

etat guhyapra(2)deśas tu padmasya madhumālayaṃ |
sṛṣṭena(ṣṭv)āna tatvasya pūrvvadharmman namāmy ahaṃ ||

tatvāya vajra (e)tasya abhijñānena paṃka(jā) |
madhumasṛtasvādasya (3)tribhi vākyai nnamāmy ahaṃ ||

mā khalu krodhāhaṃkārajñā〇nañ codeti sarvvasaḥ |
tilakena tu mārggasya tribhi vākyai nnamāmy ahaṃ ||

yā (4)triyānapadaṃ śreṣṭhaṃ jatmājatma(!)paramparā |
praṇidhi〇m asṛtasatvānāṃ buddhavākyaṃ namāmy ahaṃ || (fol. 1r1–4)

End

kili 2 rāve pitṛvanamadhye (7)bhuṃja ha bhakṣa ha sahagaṇadūte tiṣṭha svīkuru gṛhna 2 haṃ 2 sarvvaduṣṭānāṃ bhakṣa 2 hana 2 daha 2 paca 2 haṃ heṃ hoṃ hriṃ phaṭ svāhā ||   ||
(8)eva[ṃ] visa[r]jjayed devān kṣamanāya niveśayet ||   ||
oṃ kṛto vaḥ sarvvasiddhi[ṃ] datvā yathānugāḥ gacchadhva[ṃ] buddhaviṣaye punar āga(8v1)manāya ca svasthānaṃ sva(bhuva)ṇaṃ aḥ svāhā ||   || (fol. 8r6–v1)

Colophon

śrīyogāmbara[pra]mukhākhyānadevatāghorapa[ṃ]jikā samāptaṃ ||   ||

(2)prakṛtyā yaś(!) ca sāvadya[ṃ], prajñaptyāvidyam eva ca⟨ḥ⟩ |
ya[t] ki[ṃ]cit kāyakaṃ pāpaṃ, ya[t] ki[ṃ]cit mānasaṃ tathā ||
ya[t] kiñcid vācikaṃ pāpaṃ (3)tat sarvva[ṃ] kṣapayiṣyasi⟨ḥ⟩ ||
deśayikṣā(!)mi te nātha 〇 nāthānām agrata[ḥ] sthita |
kṛtāñjali (bhayaspha)taḥ pranipatya puna[ḥ] (4)punaḥ ||
†atyeyamatyeyetena†, pratigṛhnantu(!) nā〇yakaḥ |
na bhadrakam idaṃ nātha, na karttavya[ṃ] puna[r] mayā ||
mantrahīnaṃ (kri)(5)yāhīnaṃ, bhāvanāñ ca tathaiva ca |
bhaktahīnaṃm a〇śuddham vā, tat sarvva[ṃ] kṣapayikṣasiḥ(!) ||

pṛṣṭaśrutena smṛtimārggato vā, pṛ(6)ṣṭakathā yogam upāgato vā |
sarvvaprakāraṃ jagato 〇 hitāya, kuryyām ajasraṃ mukhasaṃhitayaḥ(!) ||   ||

pañcavarṇṇasamācā(7)raṃ, nānāvarṇṇaviśeṣataḥ |
nirvvikalpanilākāraṃ, ekavarṇṇan tu kalpayet ||
samaya ||   || (fol. 8v1–7)

Microfilm Details

Reel No. A 119/14

Date of Filming not recorded

Exposures 11

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 24-09-2013