A 12-2 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 12/2
Title: Bhāgavatapurāṇa
Dimensions: 60 x 7 cm x 69 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/85
Remarks:

Reel No. A 12-2

Inventory No. 8982

Title Bhāgavatapurāṇa skandha 10

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete and damaged

Size 60 x 7 cm

Binding Hole 1 in the centre

Folios 69

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Place of Deposit NAK

Accession No. 1-85

Manuscript Features

Available folios are 426–493, 626.

Excerpts

Beginning

tmanigamaṃ prathayan janeṣu |

pṛthvyāḥ sa vai gurubharaṃ kṣapayan kurūṇām

antaḥsamutthakalinā yudhi bhūpacamvaḥ |

dṛṣṭyā vidhūya vijaye jayam udvighoṣya

procyoddhavāya ca paraṃ samagāt svadhāma ||

iti śrībhāgavate mahāpurāṇe navamaskandhe pāramahaṃsyāṃ saṃhitāyāṃ yaduvaṃśakīrttanaṃ kṛṣṇamahimānuvarṇṇanañ caturvviṃśatita〇modhyāyaḥ || 24 ||

samāptaś cāyaṃ navamaḥ skandhaḥ || 9 ||

rājovāca ||

kathito vaṃśavistāro bhavatā somasūryayoḥ |

rā[jñā]ñ cobhayavaṃśyānāṃ caritaṃ paramādbhutam ||

yado〇ś ca dharmaśīlasya nitarāṃ munisattama |

tatrāṃśenāvatīrṇṇasya viṣṇor vīryāṇi śaṃsa naḥ ||

avatīrya yador vvaṃśe bhagavān bhūtabhāvanaḥ |

kṛtavān yāni viśvātmā tāni no vada vistarāt || (fol. 426r1–4)

End

praṇatakāmadaṃ padmajārcitaṃ dharaṇimaṇḍanaṃ dhyeyam āpadi |

caraṇapaṅkajaṃ śantamaṃ ca te ramaṇa naḥ staneṣv arpayādhihan ||

suratavarddhanaṃ śokanāśanaṃ svaritaveṇunā suṣṭhu cumbitam |

itararāgavismāraṇaṃ nṛṇāṃ vitara vīra nas te ’dharāmṛtam ||

aṭati yad bhavān ahni kānanaṃ truṭir yugāyate (X.31.15) (fol. 493v4–5)

śṛṇvatāṃ gadatāṃ śaśvad arccatāṃ tv ābhivandatām |

nṛṇāṃ saṃvadatām antarhṛdi bhāsyamalātmanām ||

hṛdi[stho py a]tidūrasthaḥ karmmavikṣiptacetasām |

ātmaśktibhir agrāhyo py antyupetaguṇātmanām ||

namo stu te vedavidāṃ parātmane anātmane svātmavibhaktamṛtyave |

sakāraṇākāraṇaliṅgamī(yuṣe sva)/// (fol. 626v4–5)

Microfilm Details

Reel No. A12/2

Exposures 71

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 29-09-2004