A 121-3 Dvādaśatīrthamāhātmya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 121/3
Title: Dvādaśatīrthamāhātmya
Dimensions: 31.5 x 12.5 cm x 58 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 4/1031
Remarks:


Reel No. A 121-3 Inventory No. 20317

Title Dvādaśatīrthamāhātmya

Subject Bauddha Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 12.5 cm

Folios 58

Lines per Folio 7

Foliation figures in the upper left-hand marginunder the abbreviation jaya. and in the lower right-hand margin under the followed abbreviation tīrtha.

Place of Deposit NAK

Accession No. 4/1031

Manuscript Features

MS contains separate foliation and marginal titles in the dvādaśatīrthamāhātmya;

even the Title shows there should be 12 sub chapters; but here are available only nine.

on the exposures 10–14 contains the 12+8 stnzas for various tīrthas and flowers to bath in the tīrtha.

Excerpts

Beginning

oṃ namo ratnatrayāya || ||

maitryāha ||

bhagavan nātha sarvajña, punar vaktuṃ tvam arhasi ||

jayatīrthasya māhātmyaṃ, śrotum icchāmi sāṃprataṃ ||

bhagavān āha ||

śṛṇu maitreya mahāsatva<ref name="ftn1">Unmetric Stanza</ref> jayatīrthasya vistaram ||

prabhāvati(!) nadi(!) tatra vāgmati(!) saṃgam āgatā ||

tasmin kāle jayatīrtha(!), nāmnā prakhyātatāṃ bhava(!) ||

tatsarvaṃ śrūṇu maitreya jayatīrthasya vistaram || (exp. 69, fol. 1v1–4)

End

ity upadeśaṃ kṛtvā sakoṭikarṇajetavanavihāre śākyapuṃgavasyāgre bhikṣubhāvaṃ kṛtvā dharmam ācaritaṃ paścāt sukhāvati(!) prāptavān || itthaṃ babhūva he maitriya(!) cintāmaṇitīrthasya vistarāt eṣa cintāmaṇitīrthe ye janā(!) snānadānajapahomādiṃ(!) yaḥ kriyate (!) saḥ sukhāvati(!) śi(!)ghraṃ prāpnuyāt || ||(fol. 10v7–11r4)

Colophon

iti cintāmaṇitīrthamāhātmya[ṃ] samāptam || || || || || (exp. 69, fol. 11r4)

<< colophons of the different tīrthas>>

iti śrījayatīrthamāhātmyaṃ saṃpūrṇam || || || (exp. 6b4)

iti manorathatīrthamāhātmya(!) samāptaḥ || śubhma || || (exp. 9b6–7)

iti gandheśvaravītarāgasya māhātmyaṃ samāptam || || (exp. 21b4–5)

iti svāyaṃbhuvapurāṇe vikrameśvaravaitarāgasya māhātmyaṃ samāptam śumbha(!) || ||(exp. 24b4)

iti śaṃkaratīrthamāhātmyam || (exp. 34t2)

iti rājatīrthamāhātmya(!) samāptam || || (fol. 42t3)

iti puṇyatīrthamāhātmya saṃpūrṇam || || || ||(exp. 49b6)

iti śāntatīrthamāhātmyam || || samāptam || śubham || 2 || (exp. 59b2–3)

Microfilm Details

Reel No. A 121/03

Date of Filming Not indicated

Exposures 70

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-12-2008

Bibliography


<references/>