A 1212-19 Svarāṅkuśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1212/19
Title: Svarāṅkuśa
Dimensions: 19.1 x 9.1 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/7025
Remarks:


Reel No. A 1212-19 Inventory No.: 103677

Title Svarāṅkuśa

Author Jayanta Svāmī ?

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.1 x 9.1 cm

Folios 4

Lines per Folio 7

Foliation figures on the verso; in the upper left-hand margin under the title svarāṃkuśa and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/7025

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||      ||

atha svarāṃkuśaprāraṃbha ||    ||

heraṃbaṃ caṃḍikāṃ natvā śaṃbhuṃ sūryaṃ hariṃ guruṃ |

sarasvatīṃ kavivarān vakṣye haṃ svaranirṇayaṃ | 1 |

śrīrāmāya namaḥ ||    ||     ||

udāttān nihataḥ svāraḥ svaritāt pracayo bhavet ||

udāttāt svaritāt pūrvo nānyam āpadyate svaraṃ || 1 || (fol. 1r1–5)

End

anuddāttaṃ kramāt kuryāt svaritaṃ hy avalaṃbayet |

punar niyatam āgacched dīrghakaṃpaḥ sa ucyate | 21 ||

jayaṃtas svāminā proktāḥ ślokānām ekaviṃśatiḥ |

svarāṃkuśeti vikhyātā bahvṛcasvarasiddhaye ||     || (fol. 4r2–6)

Colophon

iti svarāṃkuśaḥ samāptaḥ || || || śrīrāma jaya rāja jaya jaya rāma || || ||

ekodāttapadaṃ vidyād ekasvāram athāparaṃ ||

kāni corudvyuduttāni kaniṣṭhaṃ nihataṃ smṛtaṃ | || 1 ||

udāttān nihitaḥ svārthaṃ svarodāttau na cet parau ||

svarito yas tathābhūto jñeyaḥ saptākṛtaḥ sviti || 2 ||

iti graṃthāṃtare || śrīr astu || ||

pustakam idaṃ śrīkṛṣṇajyotir‥ ‥

❁ ❁ ❁ (fol. 4r6–4v5)

Microfilm Details

Reel No. A 1212/19

Date of Filming 09-04-1987

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 02-02-2010

Bibliography