A 1212-20 Svarāṅkuśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1212/20
Title: Svarāṅkuśa
Dimensions: 22.2 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1839
Acc No.: NAK 5/7026
Remarks:


Reel No. A 1212-20 Inventory No.: 103679

Title Svarāṅkuśabhāṣya

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.2 x 11.0 cm

Folios 8

Lines per Folio 13–14

Foliation figures on the vreso; in the upper left-hand margin under the abbreviation sva. ku. and in the lower right-hand margin under the word śiva

Date of Copying VS 1839

Place of Deposit NAK

Accession No. 5/7026

Manuscript Features

|| svarāṃkuśabhāṣyaprāraṃbhaḥ ||

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

ekasmi[[n]] rūpam arddhe himakaraviśadaṃ svarṇavarṇaṃ parasmin

kaṭhe hāraṃ viṣaṃ vā vahati nayanayoḥ sāṃjanānaṃjanatve ||

vakṣaḥ kiṃcit kapāṭākṛtikanakanagadrohi kiṃcic ca bibhrat

kṛttiṃ vāsaś ca laṃbodarajanakam aho tan maho bhāvayāmaḥ || 1 ||

ṛgvedavāraṇasamāvaraṇaikahetur

vakraḥ svarāṃkuśa iti prathito sti tasya ||

saṃcāraṇe nipuṇatā tad ibhārurukṣoḥ

saṃjāyatām imam ataḥ prakatīkaromi || 2 || (fol. 1v1–5)

End

bahvṛcaśabdāś cākārāṃto boddhavyaḥ || bahvṛcāḥ āśvalāyanā ity arthaḥ || svarasiddher ity atra tatsādhanikārūpeti bodhyaṃ ||    || (fol. 8v10–11)

Colophon

iti śrīsvarāṃkuśabhāṣya[ṃ] saṃpūrṇaṃ || śubham astu || saṃvat 1839 phālgunavadya 8 iṃduvāsare taddine pustakaṃ samāptaṃ || śrī || || || || (fol. 8v11–12)

Microfilm Details

Reel No. A 1212/20

Date of Filming 09-04-1987

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 02-02-2010

Bibliography