A 1212-23 Triliṅgaprakaraṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1212/23
Title: [Syādyantakoṣa]
Dimensions: 31.7 x 12.4 cm x 59 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 600
Acc No.: NAK 5/5496
Remarks:


Reel No. A 1212/23

Inventory No. 103786

Title Triliṅgaprakaraṇa

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.7 x 12.4 cm

Binding Hole(s)

Folios 59

Lines per Page 9

Foliation figures in the lower right-hand margin of the verso

Scribe Śubharāja

Date of Copying NS 600 (see Manuscript Features)

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5496

Manuscript Features

The date of copying, mentioned in the colophon, in the akṣārātmakāṅkaḥ creates confusion since binduyugme rase yāte śrīnaipālikavatsare is written. We can understand two different meaning from this stanza. In the one hand binduyugme rase means binduyugme = 00 and rasa =six = 600. On the other hand bindu = 0, yugma = 2 and rasa = 620.

The long colophon describes or prays kings of the Llitapur; the modern Pāṭana.

Fol. 13v and 14r are not microfilmed.

The scribe leaves dashes for the illegible akṣaras from where he copied the MS.

There are two exposures of fols. 8v–9r.

Excerpts

Beginning

oṁ namas tārāyai ||


yasyāḥ smaraṇadambholitrā(tānnāśa)payonidhiṃ |

praviśaṃti vipacchailāḥ sā te tuṣyatu rāriṇī ||


(aṃtye ca) sadbhir yadi sāma(sṛ)ṣṭaḥ

(spādyanta)koṣo bahuśas tathāpi |

spaṣṭo mayābhyarthanayā samāsāt

tatsāram ādāya kariṣyate yaṃ ||


matikumudini modaṃ dhatsva cettas tamisra-

drutam apaaratṛptiṃ yāta vidvaccakorāḥ |

iha hi sitagabhastir vāṅ[[ma]]yodbhāṣijanmā

kṣatasakalakalaṅkaḥ ko py asāv abhyudeti || (fol. 1v1–3)


End

striyāṃ cānavates tāsu śatādis tu napuṃsake |

strīnapuṃsakayor llakṣam arbbudaṃ punnapuṃsakaṃ ||


striyām eva bhavet koṭir bhūmni katir aliṅgakaḥ |

yatis tatir apīty eke striyāṃ paṃktir ddaśā(ddhi)kā || ❁ || ❁ || (fol. 58r)



Colophon

iti triliṃgaprakaraṇam samāptaṃ || || svasti ||


jyeṣṭhaḥ śrījayarāmamallanṛpatir nnepālacūḍāmaṇis

tanmadhyānujakaṃsakeśavavalīśrīratnamallabhabhuḥ |

kāniṣṭho raṇamalladevasūkṛtī kāruṇyaratnākaras

tat teṣāṃ varabhāgineyaviditaḥ śrībhīmallo nṛpaḥ ||


teṣāṃ nṛpāṇāṃ vijayarājye || atra hi ||


pātrottame saptakutuṃbama///

pradhānataḥ śrītribhayaḥ pramukhyaḥ ||

‥ ‥ pratāpari jitavairi(dvandvaḥ)

pratāpasiṃhaḥ paramaṃ vibhāti ||


anyac ca ||


jayati amṛtasiṃhaḥ śatrumātaṃgasiṃhaḥ

sadasi vacasi siṃhaḥ sagare tuṃgasiṃhaḥ ||

nijakulavanasiṃhaḥ kāminīkelisiṃho

lalitapuravare smin sarvasāmaṃtasiṃhaḥ ||


ataś ca ||


satkāminīmohanapañcavāṇaḥ

śrīpātravaṃśārṇavajātacandraḥ |

nityā vinodena viśuddhabuddhir

virājate rāghavasiṃhadhīraḥ ||


api ca ||


śrīmanmaṇikumārasya padāmbhojaikaṣaṭpadaḥ |

jīyāt kusumasiṃho yaṃ kīrttisiṃhasutaḥ sudhī[[ḥ]] ||


aparaś ca ||


satkīrttikusumākīrṇaḥ puṇyasaurabhanirbharaḥ |

harṣapālo vibhāty uccaiḥ kalpavṛkṣa ivāparaḥ ||


tadvasare ||


udbhūto dvijavaṃśanirmmalatare gārtyasya satsantatau

deśe śrīlalitāpure pravidite mādhyandinīśākhake |

pañcaprāvarake ṣaḍaṃgapaṭhitaḥ śrīpadmadevottamaḥ

sā[[kṣā]]d dharmmasamo hi nyāyaguṇavān saṃrājate bhūtale ||


tasyātmajaś ca ||


nānāpurāṇanṛpanītikathākalāpaḥ

śrīcaṃdragomiracitāmalaśabdaśāstre |

kāvyeṣu nāṭakagaṇeṣu ca vedatantre

śrīratnadeva iti yaḥ sukṛtī babhūva ||


prītyarthaṃ ratnadeveṣu śubharājena likhyate |

(spādi)pustaṃ mano datvā śodhyatāñ ca mahadbudhaiḥ ||


binduyugme rase yāte śrīnaipālikavatsare |

vaiśākhasya śite pakṣe dvitīyāyāṃ prayatnataḥ ||


bhaīmasyāpi bhaved bhaṃgo vyāsasyāpi matir bhramaḥ |

yathā dṛṣṭan tathā likhitaṃ lekhake nāsti dūṣaṇaṃ ||


bhagnapṛṣṭakaṭigrīvā stabddhadṛṣṭir adhomukha⟨ṃ⟩[ḥ] |

kaṣṭena likhitaṃ śāstraṃ putravat pratipālayet ||


śubhaṃ bhavatu lekhakapāṭhakayoś ca || ○ || śubham || ❁ || (fol. 58r7–59r2)

Microfilm Details

Reel No. A 1212/23

Date of Filming 10-04-1987

Exposures 64

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 04-02-2010

Bibliography