A 1212-25 Halantyasūtrasiddhā(n)ta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1212/25
Title: Halantyasūtrasiddhā[n]ta
Dimensions: 24.4 x 11.1 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4043
Remarks:


Reel No. A 1212-25 Inventory No.: 94941

Title Halantyasūtrasiddhānta

Author Nārāyaṇa Kṛti

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.4 x 11.1 cm

Folios 6

Lines per Folio 12–14

Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/4043

Manuscript Features

halantyasūtrasiddhānta

nārāyaṇakṛtaḥ

Excerpts

Beginning

śrīmadgurave namo namaḥ ||

śeṣībhūya viśeṣīkṛtavantaṃ pāṇinīyasarvasvaṃ |

sarvasāminam īśaṃ taṃ gaurīśaṃ mude vande 1

śrīguror upadeśena munitrayaṃ nirūpita⟨ḥ⟩[ṃ] |

halantyasūtrasiddhāṃtas siddhāntaṃ gamyate punaḥ 2 ||

halantyam pūrvasūtre anupa[[saṃ]]jātavirodhitvenānunāsikapadasāmānādhikaraṇyād avadhṛtapuṃstvakam id iti tāvad atrānuvarttate | (fol. 1v1–4)

End

ādirantyeneti sūtravaiyarthyābhyupagamāc ceti dik ||

tad evam (uktvā) bahavo pi pakṣāḥ

sākṣāt (taye) bhāṣyakṛtopadiṣṭāḥ |

teṣv eva kaścid (la)ghur atra pakṣo

dakṣo bhyupeya⟨ṃ⟩[ḥ] sakaleṣṭasiddhyai 1

itarais tu kim ebhir aśraddheyakalpaiḥ kalpair iti pūrvoktam eva darśanaṃ bhagavato munitrayasya siddhaṃ || 2 |

śrīviṣṇubhadratanayenaguruprasādān

nānārayaṇena kṛtinā racitaḥ kramaśrīḥ |

śrīmanmunitrayaniruktihalaṃtyasūtra-

siddhāṃta eṣa śivayor adhikaṃ mude stu ||     || (fol. 6v10–14)

Colophon

iti śrīnārāyaṇakṛtiviracito halantyasūtrasiddhāṃtaḥ (fol. 6v14)

Microfilm Details

Reel No. A 1212/25

Date of Filming 10-04-1987

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 04-02-2010

Bibliography