A 1212-28 Seḍaniḍdhātuvibhāga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1212/28
Title: Seḍaniḍdhātuvibhāga
Dimensions: 24.3 x 10.4 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 4/3027
Remarks:


Reel No. A 1212-28 Inventory No.: 102260

Title Seḍaniḍdhātuvibhāga and Anīṭkārikāṭīkā

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 10.4 cm

Folios 3

Lines per Folio 7–10

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/3027

Manuscript Features

seṭ aniṭdhātuvibhāgaḥ

Excerpts

«Beginning of the root text:»

aniṭsvarāṃto bhavatīti dṛśyatām

imāṃs tu ṣeṭaḥ pravadaṃti paṇḍitāḥ

adantamṛdaṃtamṛtāṃ ca vṛṅvṛñau

ṣviḍīṅivarṇeṣv atha śīṅśriyāv api 1 (fol. 1v1–5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ

atha seṭaniḍdhātuvibhāgaḥ aniḍ iti svarāṃto dhātur aniṭ bhavati iti dṛśyatām tu punaḥ imān seṭaḥ tad vido dhātupāṭhavettāraḥ paṇḍitāḥ pravadaṃti kathayaṃti (fol. 1v1–2)

«End of the root text:»

paciṃ vaciṃ viciriciraṃjipṛcchatīn

ṇijiṃ siciṃ bhujibhajibhaṃjibhṛjjatīn

tyajiṃ yajiṃ yujirujisajimajjatīn

bhujiṃ svajiṃ sṛjimṛjī viddhitāniṭaḥ 11 (fol. 3r5–6)

«End of the commentary:»

sṛja visarge 24 mṛjūṣ śaucālaṃkaraṇayoḥ 25 ca punaḥ imān aniṭo viddhi 11 (fol. 3r9)

«Colophon of the root text:»

«Colophon of the commentary:»

ity aniṭkārikāṭīkā samāptā śubham (fol. 3r9)

Microfilm Details

Reel No. A 1212/28

Date of Filming 10-04-1987

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 04-02-2010

Bibliography