A 1214-2(1) Brāhmaṇadaśakriyāvidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1214/2
Title: Brāhmaṇadaśakriyāvidhi
Dimensions: 24.4 x 9.9 cm x 140 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 814
Acc No.: NAK 8/2125
Remarks:


Reel No. A 1214-2 Inventory No. 107209

Title Brāhmaṇadaśakriyāvidhi

MTM title Caruhomayā mantra

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State incomplete

Size 24.4 x 9.9 cm

Folios 145

Lines per Folio 20-24

Scribe Manarāma

Date of Copying NS 814 śrāvaṇa śukla 13 aṅgāravāra

Place of Deposit NAK

Accession No. 8/2125

Used for edition

Manuscript Features

Excerpts

Beginning

❖ oṃ brahmaṇe namaḥ || (exp.73right1)

avighnamastu ||

atha brāhma(ṇa) . (2)

daśakriyāvidhiḥ ||

tatrā(dau) vivā(3)hākarmma likhyate || ||

pradama .. (4)

sānukramena purvvasevā choya(ke) (5)

thanali vārayā anurupaṇa (ne)(6)hnu ṣuhnu pehnu hṅava pithipūjā cho(7)ya || || brahmā duṃkāya || || vivāha (8) hṅathvakohnu brāhmaṇa thaṃkāli ḷ lu(9)si pācake || cāpūjā vaneyātaṃ che(10)sa misā thaṃkādi noko ehe yā(11)yahmaṃ puṣpabhājana yācake || ||

thvate cāpū(exp.77right11)jāvidhiḥ || ||

thva(exp.81left2)te dusala yāya vidhiḥ || ||

thvate kanyādānavidhiḥ || || (exp.90right17)

iti vi(exp.119right16)vāhākarmma samāptaṃ || ||

iti bhramaṇa jā(exp.120right2)trāvidhiḥ samāptaḥ || || ||

iti caturthīkarmma samāptaṃ || ||(exp.122left9)

iti gabbhadhā(exp.123right17)nakriyā samāptaṃ || ||

iti puṃśravanakarmma sa(exp.126right14)māptaṃ || ||

iti śīmaṃtonayana(exp.129right24)karmma || ||

iti māsāpura(ṇa)vidhi samāptaṃḥ || (exp.130right19)

iti jātakarmma samāptaṃ || || (exp.133right14)

iti sūtikāgni samāptaṃ || (exp.134right7)

oṃ brahmajajñānaṃ || ||

oṃ tāasya(exp.1left1) sudadohasaḥ somaṭha śrīṇaṃtipṛ(2)śnayaḥ |

janmaṃ devānāṃ viśastriṣṭhā (3) rocane divaḥ || ||

oṃ sapta' ṛṣayaḥ (4) pratihitāḥ śarīra sapta rakṣanti (5) sadama pramādaṃ |

saptāpaḥ svapato (6) lokamīyastatra jāgṛtau asvapna (7) jausatra sadau ca

devau || ||

❖ atha jātapatra pūjā || ||(exp.2left19)

iti ṣaṣṭhīyāga(exp.17right2)vidhiḥ samāpta)

iti niṣkramavidhi || || (exp.19right8)

iti nāmakaraṇavidhiḥ || || (exp.20right5)

iti phalaprāsa(exp.22left7)na, arnnaprāsanavidhi samāptaḥ ||

iti kaṃṭhaṣovi(exp.22right1)dhiḥ || ||

iti cūḍāka(exp.25left14)ṛṇṇavidhi || ۞ ۞ || ۞ ۞ ۞ ||

iti vratabaṃdha(exp.45left10)vidhi samāpta || || || ||

iti vedā(exp.45right16)rambha vidhi ||

iti śrāvaṇīkarmma samāptaṃ || || (exp.68left8)

End

vināyake paśuta(exp.73left7)rppanaṃ kṛtvā || guru ācāryana gṛhe ko(8)mārī pūjāṃ kṛtvā || caṭ candanādi ā(9)śīrvvāda || komārī visarjjanaṃ || sama(10)ya bhojyā || uchiṣṭa kalaṃkha choya ||

Colophon

iti (exp.73left11) samāvarttana caturthīvidhi samāptaṃ || (12)

samvat 814 śrāvaṇa śukla || 13 || aṃ(13)gālavāla || thvakuhnu sidhayakā juro (14) śrīmanarāmena [[ṛṣitaṃ]] || śubhamastu sarvvardā || (15)

Microfilm Details

Reel No. A 1214/2a

Date of Filming 15-04-1987

Exposures 145

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp.1-144

Catalogued by KT/JM

Date 11-08-2004

Bibliography