A 1214-2(2) Caruhomayā mantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1214/2
Title: Samāva[r]tanacaturthīvidhi
Dimensions: 24.4 x 9.9 cm x 140 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 814
Acc No.: NAK 8/2125
Remarks:

Reel No. A 1214/2b

Inventory No. 107210

Title Caruhomayā mantra

MTM title Brāhmaṇadaśakriyāvidhi

Remarks

Author

Subject Mantra

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State incomplete

Size 24.4 x 9.9 cm

Binding Hole

Folios 145

Lines per Folio 5

Foliation

Place of Deposit NAK

Accession No. 8/2125

Manuscript Features

Excerpts

Full text

❖ caruyā || ke kāya ||
oṃ dhānyamasidhinuhi devāvān prāṇāyatvā vyānāyatvā | dīghāmanu prasiti māyuṣe, dhāndevovaḥ savitā (exp.144b1) hiraṇyapāṇiḥ patigṛhnātva chidreṇa pāṇinā cakṣuṣetvā mahīnāmyayosi ||    || ke kuḍesa taya ||    ||
oṃ kurkkuṭosi madhu(2) jihvo' iṣamūrjja yāvadatva yāvvayaṭha saṃghātaṭha saṃghātat jeṣmavvarṣa vṛrddhamasi pratyārvvaṣa vṛddhamvetu ||    || ke suya || (3) oṃ parāputaṭha rakṣaḥ parāpūtā arātayoṭā hataṭha rakṣo vvāyurvvovvivinaktu devovaḥ ||    || ke hāya ||    ||
oṃ sarvvatā hira(4)ṇyapāṇiḥ pratigṛhnātva chidrena pāṇinā || chuya ||

❖ caruhomayā mantra || (exp.145)
oṃ prāṇenānnamasīya svāhā ||
oṃ apānena gandhamasīya svāhā ||
oṃ cakṣuṣīrūpānyamasīya svāhā ||
oṃ śrotroṇaya śrotriya svāhā ||
oṃ prajāpatenatva devatāya svāhā ||
iti caruhoma juro ||

Microfilm Details

Reel No. A 1214/2b

Date of Filming 15-04-1987

Exposures 145

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp.144–145

Catalogued by KT/JM

Date 11-08-2004