A 1215-44 Pratyaṅgirā and Viparītapratyaṅgirā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1215/44
Title: Viparītapratyaṅgirā
Dimensions: 18.9 x 9 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1690
Acc No.: NAK 1/633
Remarks:

Reel No. A 1215-44

Inventory No. 105997

Title Pratyaṅgirā and Viparītapratyaṅgirā

Remarks

Author

Subject Stotra, Mantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.9 x 9 cm

Binding Hole(s) none

Folios 8

Lines per Folio 8

Foliation figures in both margins

Date of Copying ŚS 1690

Place of Deposit NAK

Accession No. 1/633

Manuscript Features

Marginal titles:

pra.sto. on fol. 1
pra.maṃ. on fol. 2–5
vi.pra.maṃ. on fol. 6–8

Excerpts

Beginning

oṃ namaḥ pratyaṃgirāyai ||   ||

mandarasthaṃ sukhāsīnaṃ bhagavaṃtaṃ maheśvaraṃ ||
samupāgamya caraṇau pārvatī paripṛcchati || 1 ||

devy uvāca ||

dhāriṇī paramā vidyā pratyaṅgirā mahottamā ||
naranārīhitārthāya bālānāṃ rakṣaṇāya ca || 2 ||

rājñāṃ māṇḍalikānāṃ ca dīnānāṃ ca maheśvara ||
viduṣāṃ ca dvijātīnāṃ viśeṣād dharmasādhinī || 3 ||

mahābhayeṣu ghoreṣu vidyudagnibhayeṣu ca ||
vyāghradaṃṣṭrakarighāte nadīnadasamudrake || 4 ||

abhicāreṣu sarveṣu yuddhe rājabhayeṣu ca ||
saubhāgyajananī devī nṛṇāṃ caiva vaṃśakarī || 5 ||

tāṃ vidyāṃ bho suraśreṣṭha kathayasva mayi prabho || 6 ||

śrībhairava uvāca ||

sādhu sādhu mahābhāge jaṃtūnāṃ hitakāriṇi ||
vacanāt te surārighnīṃ kathayāmi na saṃśayaḥ || 7 ||

devī pratyaṅgirā vidyā sarvagrahavināśinī ||
marddinī sarvaduṣṭānāṃ sarvapāpapramocinī || 8 ||

strībālaprabhṛtānāṃ ca jaṃtūnāṃ hitakāriṇī ||
saubhāgyajananī devī balapuṣṭikarī tathā || 9 ||

catuṣpatheṣu geheṣu vaneṣūpavaneṣu ca ||
śmaśāne durgame ghore saṃgrāme śatrusaṃkule || 10 || (fol. 1v1–2r4)

Middle 1

saṃbhṛtaṃ dhārayed yaṃtraṃ sādhako maṃtravit sadā ||   ||
adhunā saṃpravakṣyāmi pratyaṃgirāṃ śivātmikāṃ || 22 ||

divyai[r] maṃtraiḥ padaiś citraiḥ sukhopāyaiḥ sukhapradaiḥ ||
paṭhed rakṣābhidhānena maṃtrarājaḥ prakīrtitaḥ || 23 ||   ||

athāto maṃtra ucyate ||   ||

oṃ namaḥ sahasrasūryyekṣaṇāya anādirūpāya puruṣāya puruhutāya puraṃdarāya mahāsukhāya mahāvyāpine maheśvarāya jagacchāṃtikāriṇe śāṃtāya sarvavyāpine mahāghorāya || tadyathā || oṃ oṃ mahāprabhāvaṃ darśaya 2 oṃ oṃ hili 2 oṃ oṃ vidyujjihva 2 jvala 2 bandha 2 bandha 2 matha 2 pramatha 2 … (fol. 3r2–3v1)

Middle 2

ya imāṃ dhārayed vidyāṃ saṃdhyāyāṃ vāpi yaḥ paṭhet ||
so pi duḥkhāṃtako dehī ha(nyāc) chatrūn na saṃśayaḥ ||

sarvato rakṣayed vidyā mahābhayavipattiṣu ||
mahābhayeṣu ghoreṣu na bhayaṃ vidyate kvacit ||   ||

iti kubjikāmate caṃḍograśūlapāṇivadananirgatamahātaṃtre pratyaṅgirā nāma siddhamaṃtroddhāraḥ ||   ||

atha viparītapratyaṃgirā ||   ||

asya pratyaṅgirāmaṃtrasya bhairava ṛṣir anuṣṭup chaṃdaḥ pratyaṅgirā devatā ||

aṣṭottaraśataṃ nāma maṃtrasyāsya prakīttiraḥ ||
sarvahṛṣṭopacāraiś ca dhyāyet pratyaṃgirāṃ śubhāṃ ||

ṭaṃkaṃ kapālaṃ ḍamaruṃ triśūlaṃ sad(!)vibhratī caṃdrakalāvataṃsā ||
piṃgordhvakeśī sitabhīmadaṃṣṭrā bhūyād vibhūtyai mama bhadrakālī || (fol. 5v6–6r6)

End

yat karoti yat kiṃcit kariṣyati virūpakaṃ kārayati vā anumo(da) .. .. vā karmaṇā manasā vācā ye devāsurarākṣasās tīryyakpretasarvahiṃsakā virūpakaṃ kurvaṃti mama tatra maṃtrayaṃtraviṣacūrṇasarvaprayogādīnām ātmahastena v(ā ya)ḥ karoti kariṣyati kārayiṣyati vā tān sarvān anyeṣāṃ nivartitvā pataṃti mastake ||   ||

iti mahābhairavataṃtre viparītapratyaṅgirā samāptā ||   || (fol. 7v4–8r1)

Colophon

śubham astu ||   || śrīśāke 1690 || rāma (fol. 8r1)

Microfilm Details

Reel No. A 1215/44

Date of Filming 20-04-1987

Exposures 11

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 12-09-2013