A 1215-50.2

From ngmcp
Jump to: navigation, search


Reel No. A 1215/50 (2) MTM

Inventory No. 91148

Title Prāyaścittakarmapujāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 24.7 x 10.0 cm

Binding Hole(s)

Folios 27

Lines per Page 6

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4-1154

Manuscript Features

1. The MTM contains following texts: 001. Balividhāna (exps. 2-20) 002. Prāyaścittakarmapujāvidhi (exps. 21-24) 003. Stutisaṅgraha (exps. 25-28)

Excerpts

«Beginning»


oṃ nama śrīvajrasatvāya || ||


thana prācittamocanavidhim āha || ||

nakasaṃ upāsana copiṃ || noci(2)ye || ||

satiṣuhnu hnāpāṃ cā śodhana yāya || ||

pañcagarvya chāya || niconapī gvakarṇṇasa snā yāya (3) dvāpho svāna || ||

lyāhā oya pañcagarvya biya ||

gurumaṇḍala danyake ||

caitya hmaṃ 5 thāyake pujā yāya || (4)

matapujā || gurupujā || dinapatiṃ || || (exp. 21t1-4)



«End»


thana kumāripujā yāya, thana, pañcasutrakā (2) jonake || siṣyādivāsana yāya maṇḍala thilake, kigo tinake, satākṣara purṇṇa yāya,

viśa(3)rjana, citrapujā yāya dakṣanā, nisalā, kebhu, bādhāṃ chuyaḥ || kumāripujā choya || laṣa kāya(4)kara choyaḥ || nāgapva

visarjana, digu sahmaya kāyaṃ ||

kumāri praśāda kāya || samayācakraḥ || (5) kaulā, saghaṃ biyaḥ || ganacakra, kalaṃṣa choyaḥ || muṣasuddha || (exp. 24b1-5)


«Colophon»


iti prācittakarmapujāvidhi(6)m āha || ||

jayadharmmā || ||

śubhamaṃgala bhavaṃtu sarvvadākāra śubha || ||

śudhaṃ vā aśudhaṃ vā mama (7) doṣa na diyatya || (exp. 24b5-7)


Microfilm Details

Reel No. A 1215/50

Date of Filming 20-05-1987

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 20-02-2014

Bibliography