A 1216-10(5) Śāntikādhyāya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1216/10
Title: Śāntikādhyāya
Dimensions: 19.9 x 7.6 cm x 111 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Stotra
Date:
Acc No.: NAK 1/1543
Remarks:

Reel No. A 1216-10

Inventory No. 107047

Title Śāntikādhyāya

Remarks assigned to Śivadharma

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State damaged, complete

Size 19.9 x 7.6 cm

Folios 111

Lines per Folio 5

Foliation figures in the right-hand margin on the verso.

Scribe Karmācārya Maṇidhara bhāro

Place of Deposit NAK

Accession No. 1/1543

Manuscript Features

List of the texts contained in the MS → A 1216-10 MTM title index

Excerpts

Beginning

❖ oṃ namaḥ || śivāye ||

nandrikeśvara uvāca ||

ataḥ paramidaṃ guhyaṃ rudrā(56r1)gīta mahodayaṃ ||

mahāvighna prasamanaṃ, mahāśāntikaraṃ śubhaṃ ||

akāla (2) mṛtyuya vaddhanaṃ ||

sarvva vyādhinā vālaṇaṃ ||

paracakra pramathanaṃ sarvva vija(3)ya varddhanaṃ

sarvvadeva [[gra]]hānākaṃ samabhīṣṭa phalapradaṃ

sarvvaśāntyadhikārākhya (4) dharmmam vakṣyāmi śāśvataṃ ||

śaśāṅkārddhadharastyakā nāga yajñopavītavā(5)n ||

(exp. 61b1)

End

duṣṭapāpa samācāro mātṛhā prītṛhātarthā śravanā(89v1)dasya bhāvena ||

mucyate sarvvapātakaiḥ śāntyadhyāyamidaṃ puṇyaṃ na deyaṃ yasyar ka(2)syacīt || śivabhaktāya dātavyaṃ śivena kasthitaṃ purā || 262 ||

(exp. 99t)

Colophon

itrti śi(89v3)vadharmmaśāstre śānti[[kā]]rdhyāyaḥ samaptaḥ || garṇaya || ۞ || || (4)

śubhamastu sarvvadā ||

karmmārccājya manirddhala bhāronna cośeṃ tayā thortha sāphu ||

(exp. 99t)

Microfilm Details

Reel No. A 1216/10e

Date of Filming 21-04-1987

Exposures 113

Used Copy Kathmandu

Type of Film positive

Remarks The text is microfilmed randomly as exposures 61b-93t, 99t

Catalogued by KT/JM

Date 17-08-2004