A 1216-11(5) Śāntikādhyāyabalipūjāpīṭhārcana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1216/11
Title: Śāntikādhyāyabalipūjāpīṭhārcana
Dimensions: 29 x 15.3 cm x 32 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/315
Remarks:

Reel No. A 1216-11

Inventory No. 99990–99994

Title Śāntikādhyāyavalipūjāpīṭhārcanavidhi

Subject Karamakāṇḍa

Language Sanskrit, Newari

Reference A 1216/09 and 1216/11 are the same but scribed differently.

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 32.5 x 16.7 cm

Folios 32

Lines per Folio 11

Foliation figures in the right margin on the verso.

Place of Deposit NAK

Accession No. 1/315

Manuscript Features

Excerpts

Beginning

❖ brāhmaṇa, ācāryya, josi,

thvatesena, sthila hārāva vayāva ||

maṇḍapana pi urttara (1v1) soya,

majirasā pūrvva soyaṃ teva ||

gajuli chākuhnuyā thva velasa yāya ||

thvanaṃ hnāonaṃ(2)li dina patiṃ

rajasā(3)rāsa karmmārccana yāya

dhunaṅāva, dakṣiṇa vali pāṭa 1

madhyasa kṣetra mūlana yāya ||

ṅuva vali pūrvvā(4)dikramena

brahmāṇyādina ṅuyake ||

pāṭha śāntikādhyāya || ||

Sub-colophon

iti navadvāra nyāsa (4r10)

iti śrī 3 si(6r6)ddhilakṣmīmate prakāśe jayadrathe
vidyāpīṭhe pratyaṃgiryyā kṣetrāvali pīṭhastavaṃ samāptaṃ || (7)

iti āvāhana || || (6v11)

iti tvāka mahāvali (7v7)

iti siddhilakṣmīva(17v7)liṃ || ||

iti ajarādibhairavavali || || (18v9)

iti causaṭhīyognivali || || (19r10)

iti śāntivaliṃ || || (19v7)

iti vṛkodara kṣetrapālavaliḥ || || (21r6)

iti svasthāna kṣatrapālavaliṃ || ||(21r10)

iti mahāvaliṃ samāptaḥ || ||(23v6)

iti śrīśivaśakti samarasatvaṃ mahāmāyā stotraṃ samāptaṃ || || (27r7)

End

ambe pūrvva ||

aiṁ 5 ambe pūrvva gataṃ padaṃ, bhagavati,

caitanya rūpātmikā jñānechā bahu(31r11)lā

tathā hariharau, brahmā marici trayaṃ |

bhāsvadbhairava paṃcakaṃ tadanu ca

śrīyoginī (31v1) paṃcakaṃ |

candrārkkocamarī, ciṣaṭkama malaṃmāṃ pātu nityaṃ ku(2)jā || ||

vali visarja(2)na yāya || ||

pūrvvādikramena aṣtapīṭhasa choya ||

dathupāṭa (3) juko galaṃda laṃkhusa (3) ||

gaṇa dhvākhā ināyasa ||

vaṭuka dumājusa ||

dvaṃdu dako dukhāpikhā ||

sākṣī thāya || ||

Colophon

iti śāntikādhyāyavalipūjāpāṭhārccana dakṣiṇayā samāptaṃ || śubha || (31v5)

«There is illustration as discribed above:»

pūrvvādikramena aṣtapīṭhasa choya ||

Microfilm Details

Reel No. A 1216/11

Date of Filming 21-04-1987

Exposures 34

Used Copy Kathmandu

Type of Film positive

Remarks 2 exposures of fols. 29v-30r, 30v-31r .

Catalogued by KT/JM

Date 25-08-2004