A 1216-9(1) Śāntikādhyāyabalipūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1216/9
Title: Śāntikādhyāyabalipūjā
Dimensions: 32.5 x 16.7 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 828
Acc No.: NAK 1/750
Remarks:

Reel No. A 1216-9

Inventory No. 101656 and 101657

Title Śāntikādhyāyavalipūjāpīṭhārcanavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Reference A 1216/9 and 1216/11 are the same but scribed differently.

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 32.5 x 16.7 cm

Folios 25

Lines per Folio 11

Foliation figures in the right margin on the verso.

Illustrations 1

Date of Copying NS 828 caitra śukla 10

Place of Copying Bhaktapur

King Bhupatīndra Malla

Place of Deposit NAK

Accession No. 1/750

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgaṇeśāya nama ||

śrīgurubhyau nama ||

ṅāthāna dakṣiṇa thva putha,

bhotayā kvāṭha pratiṣṭhā(1v1)yatā dayakā ||

brāhmaṇa, ācāryya, josi, thvatesena,

sthila hārāva vayāva ||

maṇḍapana pi urttara soya, (2)

majirasā pūrvva soya teva ||

pratiṣṭhākuhnuyā thva velasa soya ||

thvanaṃ hnāonaṃli dina patiṃ

rajasā(3)rāsa karmārccana yāya dhunaṅāva,

dakṣiṇa vali pāṭa 1 madhyasa kṣatra mūlana yāya ||

ṅuva vali pūrvvā(4)dikramana brahmāṇyādina ṅuyake ||

pāṭha śāntikādhyāya || ||

Sub-colophon

iti navadvāra nyāsa (4r2)

iti śrī 3 siddhilakṣmīmate (5r11) prakāśe jayadathe

vidyāpīṭhe pratyaṃgiryyā kṣetrāvali pīṭhasta [sa]māptaṃ ||

iti tvāka mahāvali (7v8)

iti siddhilakṣmīvaliṃ || || (14v5)

iti ajarādibhairavavali || || (15v3)

iti śāntivaliṃ || || (16r8)

iti vṛkodara kṣetrapālavaliḥ || || (17r11)

iti svasthāṇa kṣatrapāla(17v3)valiṃ || ||

iti mahāvaliṃ (19v1) samāptaḥ || ||

iti śrīśivaśakti samarasatvaṃ mahāmāyā stotraṃ samāptaṃ || || (22v7)

End

ambe pūrvva ||

aiṁ 5 ambe pūrvva gataṃ pa(24r11)daṃ,

bhagavati, caitanya rūpātmikā jñānechā bahulā

tathā hariharau, brahmā marici trayaṃ |

bhāsvadbhai(24v1)rava paṃcakaṃ tadanu ca

śrīyoginīpaṃcakaṃ candrākkaucimarī,

ciṣahva mamalaṃ māṃ pātu nityaṃ śrīku(2)jā || ||

vali visarjana yāya || ||

pūrvvādikramena || ||

aṣtapīṭhasa vali choya ||

dathupāṭa (3) juko galaṃda laṃkhusa choya ||

gaṇa dhvākhā ināyasa choya ||

vaṭuka dumājusa choya ||

dvaṃdu dako du(4)khāpikhā ||

sākṣī thāya ||

Colophon

iti śāntikādhtāyavalipūjāpīthārccana dakṣiṇadoyā vidhiḥ samāptaṃ || ||

saṃ 828 caitra śuddhi 10 saṃpūrṇṇaṃ || śubha sarvvadā ||

samvat 828 śrīśrībhūpatīndramarlladevasana bhotayā kvāṭha prati(7)sthā yātā thva ṅāthānayā dakṣiṇadoyatā putha dayakase bijyāka juro || ||

magaraṃ lekhakānāñca pāṭhakānāñca maṃgalaṃ,

maṅgalaṃ, lokakānāñca, bhūmau bhūpatī maṅgalaṃ || (8)

«There is illustration as discribed above:»

pūrvvādikramena || ||

aṣtapīṭhasa bali choya ||

Microfilm Details

Reel No. A 1216/9

Date of Filming 21-04-1987

Exposures 25

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 25-08-2004