A 1218-32 Jatalaṃpyākhana dukāya vidhi / Harasiddhinṛtyasvāgatavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1218/32
Title: Harasiddhipūjāvidhi
Dimensions: 23.2 x 8.3 cm x 4 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1528
Remarks:

Reel No. A 1218/32

Inventory No. 95048

Title Jatalaṃpyākhana dukāya vidhi

Remarks Sanskritised title: *Harasiddhinṛtyasvāgatavidhi

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State incomplete

Size 23.2 x 8.3 cm

Binding Hole

Folios 4

Lines per Folio 6

Foliation

Place of Deposit NAK

Accession No. 8/1528

Edited MS no

Manuscript Features

Excerpts

Beginning

❖ nama harasiddhidevyai ||
jatalaṃ pyākhana śīta , dānaṅāva dukāya vidhi ||
bahirisa laṃ sola va(Exp.1A1)ne ||
śrī upādhyā julaṃ || yidiśi hā || ācāryya || thākulatvaṃ || thvate vāṅāva || chāyape dhunaṅa(2)va || deva hlāya dhunaṅāva || naka , puṣuriyā || kunasa coṅa , kusina rihākuya vāsyaṃ vayā(3)va līsa ||

mūladeva , svahmaṃsa , mūhera ||
dathuhmaṃ , vāṅu khvālahmaṃ ,(Exp.1B7)viṣṇuśakti ||
vaṃcu khvālahmaṃ , rudraśakti ||
yiyu khvālahmaṃ , brahma śakti , hninasayā ||    ||

End

tvaṃ brāhmī tvañca raudrī tvamasi ca girījā tvaṃca devī kumārī ,
tvaṃ cakrī cakra(Exp.2B2)hastā ghurighuri tamahā tvaṃca vārāhaśaktiḥ |
aindrī tvaṃ carmmamuṇḍa sagaṇagaṇayute (3) saṃsthite svarggamārggā |
pātāle śaivaśṛṃge harihara namite siddhicaṇḍa namaste ||    || (4)
tridevaśa ||    ||    ||

Microfilm Details

Reel No. A 1218/32

Date of Filming 30-04-1987

Exposures 2

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/JM

Date 03-04-2003