A 1218-5 Balyādipūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1218/5
Title: Balyādipūjāvidhi
Dimensions: 22.1 x 8.8 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/384
Remarks:

Reel No. A 1218/5

Inventory No. 91167

Title Bali biye vidhi

Remarks Alternate tite: Valyādipūjāvidhi

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari ( pracalita )

Material thyāsaphu

State complete

Size 22.1 x 8.8 cm

Binding Hole

Folios 15

Lines per Folio 8

Foliation

Place of Deposit NAK

Accession No. 8/384

Manuscript Features

Excerpts

Beginning

❖ Oṃ namaḥ śrī gurubhyo ||
rātriyā jāga mumārakuhnu vali biya vidhi ( Exp.1bottom1) ||
brāhmaṇa, ācāna nehmaṃsenaṃ, puruche hṅavane coṅāva,
sanila vestu(2)(na), nehmāsena bā thayā, napāṅa cosye, vali biye ||
valikoṃhnā(3)pāta, 11 bhevatavali, gva 1 digavali taya maṇḍapa ṅuyake ||
patavā(4)sana coye || vali boye ||

End

śaṃkhacakragadāhastā(Exp.14bottom4 )caturvvāhu vibhūṣitā |
ratnajvālāmahākrīḍā, nānāratna vibhūṣitā || (5)
haritaṃ puṣpagandhañca, sadā haritadhāraṇī |
svarggamarttya ca pātāle, sthi(6)tirūpana saṃsthitā ||
aṭṭahāsa mahākṣetra, kadambavṛkṣavāsinī |
tiṣthati (7) pīṭha naiṛtye, nārāyanī namostute ||
pūrvvandakṣiṇapaścimorttara sivā pū(8)rvvādi vāmeśikā,
kṣetre śovatu bhūtanātha niraye herambanāthāya ca |
śmaśā(Exp.15top1)neśvara mādideva vibhujaḥ sokādi doṣāpahā,
nityānandamayī pramodi(2)ta sadā valyādipūjāvidhiḥ ||
yathā vāṇa prahārāṇāṃ, kavacaṃ bhavatu vāra(3)ṇaṃ |
tadvadaiva vidhātāraṃ, śāntiṃ bhavatu vāraṇaṃ ||
anyatra śaraṇaṃnāsti ||

Microfilm Details

Reel No. A 1218/5

Date of Filming 26-04-1987

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/JM

Date 16-04-2003