A 1218-7 Śivārcanamahodadhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1218/7
Title: Śivārcanamahodadhi
Dimensions: 27.3 x 7.5 cm x 9 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 7/16
Remarks: A 1303/22

Reel No. A 1218/7

Inventory No. 102833

Title Śivārcanamahodadhi

Remarks = A 1303/22

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanāgari

Material paper

State incomplete, damaged

Size 27.3 x 7.5 cm

Binding Hole

Folios 9

Lines per Folio 6–7

Foliation figures in the both upper margin of the verso

Place of Deposit NAK

Accession No. 7/16

Manuscript Features

This manuscript begins in fol. 47 and end incomplete in 55.

Excerpts

Beginning

[ā]tmane vāyuṃ visargātmane haṃkārāṃtmane rudrāya namaḥ | iti gaṃdhādibhir abhyarcya | ///
tākaḥ(!) || 3 haṃ aruṇākaºº || 3 laṃ asitākalāśrīpādukāṃ pūjayāmi namaḥ | ///
tā ///3 sitā || kālāś ceśvarasaṃjātāś catasro nādabiṃdujāḥ ||    || 3 āṃ hriṃ kroṃ 9 iśvara(!) ‥ /// iha prāṇeti(!) japi ///2 disthā devatā paṭhitvā imaṃ maṃtram udīrayet |
3 hraiṃ vāyavyātmane sparśatanmā///6 ti upasthānaṃdātmane cityātmane śāṃtikalātmane bhaktyātmane īśvarāya namaḥ || iti gaṃdhā(di) /// (fol. 47r1–5)

End

amṛteśvarīśrīºº tarpa || 4 ||    || 3 śrīṃ hriṃ klīṃ aiṃ namo bhagavati māheśvari aṃnapūrṇe svāhā | anapūrṇā(!)śrīpādukāṃ pujayāmi tarpayāmi namaḥ ||    || 5 || iti kāmadughāpaṃcakaṃ ||    || cidānaṃdagataṃ dhāma netradvayagataṃ smaret ||    ||
(fol. 55v3–5)

Colophon

iti śrīmadgaurīśānaṃdanāthabhadrānaṃ[[da]]mahāpāśupatavite (!) śivārcanamahaudadhau (!) āsanād ārabhya mātṛkānyāsa (!) āsādanaṃ paṃcapaṃcikā (!) aśeṣavidhinirūpaṇaṃ nāma dvitiyollāsaḥ || śrīdakṣiṇāmūrtaye namaḥ ||    || śrīnāthārpaṇām astu ||    ||    || asya śrīmahātripurasuṃdarīmaṃtrasya śrīdakṣiṇamūrti (folio(s) missing) (fol. 55v5–7)

Microfilm Details

Reel No. A 1218/7

Date of Filming 26-04-87

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks = A 1303/22

Catalogued by NK

Date 23-04-2003