A 1220-27 (1)

From ngmcp
Jump to: navigation, search


Reel No. A 1220/27(1) MTM

Inventory No. 89912

Title Ajapāgāyatrīmantra

Remarks

Author

Subject Mantra

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete

Size 23.5 x 7.6 cm

Binding Hole(s)

Folios 28

Lines per Page 5

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1-6935

Manuscript Features

1. The MTM contains following texts: 001. Ajapāgāyatrīmantra (exps. 2-26) 002. #Mantracikitsā (exps. 27-35)

2. exps. 2 and 3, 4 and 5, 14 and 15, 16 and 17, 21 and 22, 34 and 35 are two exposures of the same folio.

3. There are some notes on Āyurvedacikitsā (exps. 25-26)


Excerpts

«Beginning»


dhā, vāmanāgayā, purayet ||

khphreṃ ṣoḍaśa dhā kuṃbha..t ||

khphreṃ ...śa dhā da(2)kṣanāgayā, kecayet ||

itya..... kṛtvā ||

kro.. svā(3)hā ||

karatalapṛṣṭhaśodhanaṃ || ||

a.... ||

asya gurumantrasya(4) mahākāla rudraṛṣi, ranuṣṭupcchandaḥ śrīmahāsiddhilakṣmī, vidyāpa...(5) śakaḥ

ānandānandanātha, paramagurudevatā hsnlauṃ vījaṃ svāhā śakti(b1)śeṣa, kīlakaṃ, mama sarvva,

karmmaphala, prāptaye, jape viniyogaḥ ||

iti (2) baddhāñjali || || (exp. 5t1-b2)


«End»


ajapānāmagāyatrī, triṣu lokeṣu durllabhaṃ

aja(2)pā japato nityaṃ, punarjjanmo na vidyate || 5 ||

ṣaṭsatāṃnyadhikāraś ca, sa(3)hasra ekaviṃśati |

ahorātra varadvāyuḥ sajapo mokṣadāyaka || ||

vinā(4)japena deveśi, sajape mokṣadāyakaḥ |

ājapeyaṃ tataḥ protaḥ bhava(5)pāśa nikiṃtani || (exp. 24b1-5)



«Colophon»


Microfilm Details

Reel No. A 1220/27

Date of Filming 05-05-1987

Exposures 36

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 10-03-2015

Bibliography