A 1222-47 Ugracaṇḍādidevyarcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1222/47
Title: Ugracaṇḍāpūjā[vidhi]
Dimensions: 22.2 x 6.1 cm x 15 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/7230
Remarks:


Reel No. A 1222/47

Inventory No. 104616-104619

Title Ugracaṇḍādidevyarcanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State Complete

Size 22.2 x 6.1 cm

Binding Hole(s)

Folios 18

Lines per Page 6

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7230

Manuscript Features

Excerpts

Beginning

oṃ namaḥś caṇḍikāyai ||


tato ugracaṇḍādeguli likhyate ||

ādhāaśaktaye namaḥ ||

anantāsnāya namaḥ || (2)

ka..snāya namaḥ ||

nārāsnāye namaḥ ||

patrāsnāye namaḥ ||

keśarāsnāye namaḥ ||

karṇṇikāsnāye namaḥ ||

pa(3)dmāsnāya namaḥ ||

siḥhāsnāye namaḥ ||

mahikhāsnāye namaḥ ||

śuṃbhāsnāya namaḥ ||

niśumbhāsanāya na(4)maḥ ||

dhyāna || (exp. 3:1-4)


«Middle:»


iti ugracaṇḍādeguli samāpta || (exp. 7b3)


❖ oṃ namaś caṇḍikāyaiḥ ||

tato siddhilakṣmīdevārccana ||

āsnapūjā || ādhāraśaktetyādi ||

khphreṃ hrīṃ śrīṃ hūṃ ma(2)hāpretāsanāya pādukāṃ ||

khpreṃ hrīṃ śrīṃ raṃ rudra pretāsnāya pādukāṃ ||

dhyāna || (exp. 8t1-2)


iti siddhilakṣmīdevārccana || (exp. 12t3)


❖ tato sundarīpūjā || mūlena tridhā 3 ||

parivārāyapūjā ||

aiṃ hrīṃ śrīṃ gloṃ kulagaṇapatinātha, vallabhāmvā (2) pādukāṃ ||

āgne || aiṃ hrīṃ śrīṃ vāṃ vatukanātha vallabhāmvā pādukāṃ ||

aiṃ hrīṃ śrīṃ kṣāṃ kṣatrapālanāthavallabhāmvā(3) pādukāṃ ||

aiṃ hrīṃ śrīṃ pāṃ yognibhyo pādukāṃ ||

iti caturasra || || (exp. 12b1-3)


iti navanāyikāpūjā || || (exp. 14t5)


thvanā gvahmaṃ devatāsa julaṃ, ṣaḍaṃgena nyāsa, thama yāya ||

vidhithye mālā(2)jāpapratiṣṭhā yāya || dhyānādi || āvāhana sarvvadevārccana, kramena, pādyārghācamaṇiya,

sanānī(3)yaṃ, dhupadīpaṃ, naivedyādikaṃ datvā tarppayat || ||

thava mūladeguli, sarāvaṃ yāya ||

thvate(4) vidhi dhunaṅāva, thava hastana jāpa, stotra || ||

iti mālā pratiṣṭhāvidhi || || (exp. 16t1-4)


❖ mahāmālāśodhanavidhi ||

tuti lāhāta, nosiyāva, prāṇāyāma nyāsa yā(3)ṅāva, pādyārghapātra sthāpana yāṅāva, mahāmālā lāhātasa tayāo || ||

oṃ (4) hrīṃ śrīṃ hrīṃ klīṃ hūṃ phaṭ svā || ||

thva mantraṇa dhāra 7 japare ||

thvanali, mālāpātra(5)sa tayāva, gohma.. yāya jula ohma parameśvarī, mālāsaṃ āvāhana yā(t1)ṅāo ṣodaśopacārapūjā yāya, thvati dhunakāo, mālā thiyāo mūla aṣṭo(2)ttaraśata japa yāya, thvanali, mālā, thava, mūlavīja svarūpā bhārape, dhenumudrā(3) avaguṇṭhana, māhāmudrāṇa tokapuyāva, mālā, devīsvarūpa dhyāna yāṅāo(4) || (exps. 16b2-17 )



End

thva mantraṇa bali biye thvate dhunakāvao vi(2)sarjana yāṅāo, mālā soka thaṅāo taya ||

thvate mahāmālāsodha⟪na⟫navidhi || || (exp. 18t1-2)


Colophon

Microfilm Details

Reel No. A 1222/47

Date of Filming 11-05-1987

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 09-11-2011

Bibliography