A 1224-23(1) Antyeṣṭikarmavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1224/23
Title: Antyeṣṭikarmavidhi
Dimensions: 21.4 x 8.1 cm x 7 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1734
Remarks:


Reel No. A 1224/23

Inventory No. 90269

Title Antyeṣṭividhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State Incomplete

Size 21.4 x 8.1 cm

Binding Hole(s)

Folios 11

Lines per Page 7

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1734

Manuscript Features

There is a last folio of Liṅgārcanavidhi attached in this manuscript.

Excerpts

Beginning

❖ oṃ namaḥ śivāye ||

atha antiṣṭavidhi likṣate ||

rājā dīkṣā lāṭasā chi(2)nasā moka thāyasa, saṃskāra yāyakohnu, vaṃ sosyaṃ antiṣṭajajña yāya || || (3)

ācārya kriyā yākahmaṃ snāna yāya ||

raothe ||

śiva, śakti ādina dhāla(4)sa goḍa 7 ||

coya, śivaśakti, murti kalasa hṅevanā coya, thvana pi, thaṇḍi(5)li coya ||

kuṇḍa paṃkhana dayake, dadī dayake ||

vadīpatiṃ kalasa chagoḍa(6) dhāle te || (exp. 4t1-6)


End

tato agnikāryam ālaṃbhyat || ||

suryyārgha ||

māsana(7)kṣetra ||

guru namaskāra ||

oṃ hrāṃ padmāsanāye namaḥ ||

arghapātrāsanāye 2 || (b1)

oṃ hrāṃ kurmmāsanāye 2 ||

ātmāsanāya 2 ||

nyāsa ||

hraḥ astrāya phaṭ ||

karā(2)ṅganyāsa ||

jala, argha, bhūtaśuddhi, ātmapūjā || ||

oṃ hrāṃ hrīṃ hrūṃ svaccha(3)ndabhairavāye namaḥ ||

nirīkṣaṇa || 1 ||

hraḥ astrāye phaṭ ||

arghapātrodake pe(4)kṣaṇa ||

hraḥ astrāye phaṭ ||

tāḍana ||

hreṃ kavacāya hūṃ ||

abhūṣana ||

hraḥ a(5)(strāya phaṭ || || (exp. 9t6-b5)


Colophon

Microfilm Details

Reel No. A 1224/23

Date of Filming 19-05-1987

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/RS

Date 27-03-2012

Bibliography