A 1227-12(1) (Paścimajyeṣṭhāmnāya)Kubjikādamanārohaṇavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1227/12
Title: (Paścimajyeṣṭhāmnāya)Kubjikādamanārohaṇavidhi
Dimensions: 18.1 x 7.5 cm x 19 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 772
Acc No.: NAK 5/5023
Remarks:


Reel No. A 1227-12 MTM Inventory No.: 96587

Title Paścimajyeṣṭhāmnāyakubjikādamanāvarohanavidhi

Remarks This is the first part of a MTM which also contains the text Pavitraprakṣāraṇavidhi.

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 18.1 x 7.5 cm

Folios 19

Lines per Folio 9

Scribe Dharaṇīdhara

Date of Copying SAM (NS) 772

Place of Deposit NAK

Accession No. 5/5023

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥścaṇḍikāyai ||

kṛtayuge hemasūtrāni tretāyāṃ rajatas tathā |

dvāpare tā(2)mraśutrāṇī kalo karppāsam eva ca ||

oṁkāraṃ prathamaṃ tantu dvitīyaṃ somadevatā |

tṛ(3)tīyaṃ vahnidevatvaṃ caturthe brahmadevatā ||

pañcame nāgadevatvaṃ ṣaṣṭhamaṃ ca śikhidha(4)jaṃ |

saptamaṃ sūryyadevatvaṃ aṣṭamaṃ ca sadāśivaṃ ||

navamaṃ sarvvadevānāṃ tabhūmāṃ ca(5) viśeṣaṭaḥ || (exp. 2t1-5)

«Extracts:»

vāhyabali (3) pūjanaṃ || ||

kaumārīyā, aṃguli 9 tuṃ 9 granthi 4 ||

gaṇayā, kaṃkini || vaṭukayā, kaṃ(4)kini || kṣetrayā kaṃkini ||

kaṃkiniyā aṃguli 4 tuṃ 9 granthi 7 thvate paścimayā puthi(5)kā jyāya vidhi juroḥ || || madayaka magāka kaṃkini 15 || (exp. 4t2-5)

❖ oṁ namaḥ śrīkubjikāyai ||

atha damanārohanavidhi likhyate ||

vāmanaṃ kathyate rārthaṃ cai(7)tramāse sitāśite ||

aṣṭamyāñ ca caturddasyāṃ karttavyaṃ śastubhāṣitaṃ ||

śite rakṣe guṇaṃ (8) puṇyaṃ aśite ca sahasrakaṃ |

lakṣādve ca mateṃ proktaṃ śastunā paścimātvaya || (exp. 4t6-8)

End

teṣāṃ pūnyādikaṃ dattaṃ mayānte nava(exp. 17t1)māsikaṃ ||

subhikṣaṃ kṣamam ārogyeṃ jāyate nātra saṃsayaḥ ||

sarvvasammatayas tai(2)ṣāye kurvvanti sadārccanaṃ ||

grahasthā brahmacārī vā na karoti vimohitā |

kriyā ta(3)sya praṇasyanti sādhaka siddhi varjjitaḥ || || (exps. 16b8 –t3)

Colophon

iti śrīpaścimajeṣṭhāmnāya śrīku(exp. 17t4)bjikādevyai

damanāvarohanakarmmaṃ samāptaḥ ||

samvat 772 śrāvanakṛṣṇa(5) 9 aṃgāravāsare

yathā dṛṣṭaṃ tathā likhitaṃ leṣako nāsti doṣayet

śrīdharani(6)dharana coyāḥ || śubham astu sarvvadāḥ || 0 || (exp. 17t3-6)

Microfilm Details

Reel No. A 1227/12a

Date of Filming 27-05-1987

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 1-17.

Catalogued by KT/RS

Date 07-12-2005

Bibliography