A 1227-4(1) Kālīpañcakramaṣoḍhānyāsavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1227/4
Title: Kālīpañcakramaṣoḍhānyāsavidhi
Dimensions: 19.1 x 7 cm x 51 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/2253
Remarks:


Reel No. A 1227-4 MTM Inventory No.: 95874

Title Kālīpañcakramaṣoḍhānyāsavidhi

Remarks This is the first part of a MTM which also contains the texts Sarvādhikāradīkṣāvidhi, Ugratārāviṃśatimantra, Ātmapūjāvidhi, Śaktipūjādividhi, Siddhikarālīpuṣpāñjali, Guhyakālikāpuṣpāñjalimantra, Mātṛkāmudrānyāsa and Turīyāstotra

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 19.1 x 7.0 cm

Folios 61

Lines per Folio 6

Scribe Uddhvava upādhyāya

Place of Copying Bhaktapur

Place of Deposit NAK

Accession No. 4/2253

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śivāya || maṃgalāyai namaḥ ||

kālikulārṇṇave ||

śrībhairava (2) uvāca ||

yasyā krīḍārtham akhilaṃ, brahmāṇḍaṃ kandukāyate |

citsvarūpāṃ nirā(3)bhāsāṃ, vande kālīṃ jagatmayīṃ ||

raktacarmmāmbare sthitvā ṣoḍhānyāsaṃ samāca(4)ret |

sādhakaḥ siddhim āpnoti bhairavo nātra saṃśayaḥ || ||

kālīpañcakramaḥ(5) ṣoḍhānyāsāt sākṣāc chivo bhavet |

yan nāsti tan na siddhisyāt trailokyaṃ sa carācaraṃ || (6) || || (exp. 2b1-6)

End

eṣā guhyāparā guhyā guhy eva tu parāparaṃ |

paraśiṣyena dātavyaṃ devatā ma(b2)ntram eva⟪⟫ ||

na śrāvayat mantrapūjāṃ paraśiṣyaṣu kaulikāḥ |

prāṇāghate na vaktavyaṃ sva(3)ṣṭadevyā kadā ⟪⟫

tena guhyena vaktavyaṃ siddhyate gopanād dhruvaṃ ||

sa eva tu mahāyogī (4) bhairavaḥ parameśvaraḥ || śivaṃ || (exp. 27b1-4)

Colophon

thva saṃphuti bhaktagrāmastha vipra śrīuddhava upādhyā(5)na likhitaṃ,

śubhaṃ || ||

aiṁ 5 oṁ hrīṁ rājaprade hmkhphreṁ ugracaṇḍe ri | pūmarddari

hūṁ (6)pheṃ sadā rakṣa 2 tvāṃ māṃ jūṃ saḥ mṛtyuhare pādukāṃ | 5 || || 3 (exp. 27b4-6)

Microfilm Details

Reel No. A 1227/4a

Date of Filming 27-05-1987

Exposures 62

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps.1–27.

Catalogued by KT/RS

Date 27-09-2005

Bibliography