A 1230-17(1) Ajapājapavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1230/17
Title: Ajapājapa yāya vidhi
Dimensions: 23.6 x 9.7 cm x 33 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2016
Remarks:

Reel No. A 1230-17

MTM Inventory No. 107849

Title Ajapājapavidhi

Remarks This is the first part of a MTM which also contains the text Antaryāgavidhi and others.
Cf. A 1230-17 MTM title index

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 23.6 x 9.7 cm

Binding Hole

Folios 33

Lines per Folio 8

Foliation

Place of Deposit NAK

Accession No. 5/2016

Manuscript Features

Excerpts

Beginning

❖ oṃ huṁ mahākāle imaṃ sāmiṣānna baliṃ gṛhna 2 gṛhnāpaya 2 siddhime prayaccha śrīma(2)d ekajaṭesā parivārāya baliṃ gṛhna 2 gaṇavaṭuka yoginī baliṃ gṛhna 2 sarvvebhyā piśā(3)cebhyo ucchiṣṭa, cāmuṇḍebhyo baliṃ nirmmālyavāsinībhyo imaṃ baliṃ gṛhna 2 hū svāhā || o || (exp. 5t1–3)

End

❖ pūrvvakṛtaṃ ekaviṃsati sahasra ṣaṭśātādhi(7t1)kam ajapaṃ śrīguruve samarppayāmi namaḥ ||
balahniyā japa saṃkalpa ||

❖ oṃ adya sūryyoda(2)yam ārabhya śvaḥ sūryyodayaparyyantaṃ ekaviṃsati sahasra ṣaṭśatādhikam ajapājapaṃ saṃkalpayā(3)mi namaḥ ||
suthāyā japa saṃkalapa yāya thvate || o || (exp. 6b8–7t3)

Colophon

ajapā japa yāya vidhi thvateḥ || o || (4)

❖ krāṁ hrīṁ ghrīṁ hāṁ huṁ phrīṁ rkṣrīṁ svaṁ hraṁḥ hūṁ phapha caṇḍarāṣiṇi mahāvajra mahākāla, saṃkrāmantrabhaira(5)vanātha atiśyāma krīstrī hūṁ phaṭ || dakṣiṇakāliyā nirvvāṇa caraṇa || (exp. 7t3–5)

Microfilm Details

Reel No. A 1230/17a

Date of Filming 03-06-1987

Exposures 47

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 5t–7t

Catalogued by JM/KT

Date 09-12-2005