A 1230-18(2) Trailokyavijayanāmakavaca

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1230/18
Title: Trailokyavijayanāmakavaca
Dimensions: 17.5 x 9.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/2016
Remarks:


Reel No. A 1230-18

Inventory No. 104248

Title Trailokyavijayakavaca

Remarks The text is ascribed to the Uttaragandharvatantra tārākalpa

This is the second part of a MTM which also contains the text Ugratārāpūjāpaddhati and others.

Subject Stotra

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 17.5 x 9.5 cm

Folios 43

Lines per Folio 16

Place of Deposit NAK

Accession No. 5/2016

Manuscript Features

This MS contains the following texts:

Excerpts

Beginning

❖ oṃ namastasyai ||

bhairava uvāca ||

yad guhyaṃ paramā(2)khyātaṃ, tāriṇyā viśvatārakaṃ ||

trailokya vi(3)jayaṃnāma kavacaṃ mantravigrahaṃ |

ṣaḍāmnāyā(4)nugair juṣṭhāṃ, ṣaṭkaṣaṭka samanvitaṃ |

sādhakānāṃ (5) hitārthāya kṛpayā vada bhairava ||     || (exp. 12right1–5)

End

aṣṭottarasahasrai(9)stu saṃpātai sevayed imaṃ |

śāntimantraiḥ samabhya(10)rvya, dhārayed yatamānasaḥ |

yad yad vāñchati (11) tat sarvvaṃ, prāpnotyatra na saṃśayaḥ |

iti niga(12)ditam ādyaṃ tāriṇīvarmmadivyaṃ

kavacam a(13)ti suguptan dhārayed yastu bhaktyā |

śivamaya u(14)dagīśo brahmatārāprasādā

tribhuvana ja(15)yalakṣmīs tasya hastasthitaiva ||     || (exp. 37left8–15)

Colophon

ityu(37right1)ttaragandharvvatantre tārākalpe trailokyavija(2)yannāmakavacaṃ samāptaṃ ||     || śreyostu || (exp. 37left15–37right2)

Microfilm Details

Reel No. A 1230/18b

Date of Filming 03-06- 1987

Exposures 48

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 12–37

Catalogued by JM/KT

Remarks retake of A 616-22

Date 05-01-2006

Bibliography