A 1230-26(5) P(īṭ)h(a)pūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1230/26
Title: P[īṭ]h[a]pūjā
Dimensions: 29.4 x 10.7 cm x 48 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/613
Remarks:

Reel No. A 1230/26

Inventory No. 107428

Title Pīṭhapūjāvidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material Paper

State complete

Size 29.4 x 10.7 cm

Binding Hole

Folios 48

Lines per Folio 7

Foliation figures in the right-hand margin of the verso

Place of Copying Bhaktapur

King Bhūpatīndra Malla

Place of Deposit NAK

Accession No. 1/613

Manuscript Features

Excerpts

Beginning

❖ śrī gaṇeśāya namaḥ ||
śrīgurubhyo namaḥ ||
śrī 3 siddhilakṣmyai namaḥ ||    ||

dina so(2)yāo, goya chāya || pīthisa, pūrvvasevā, phakva puraścarana yāya || divasānukrameṇa (3) yajñapaṇḍapa goya vidhitheṃ ||    ||
ācāryya pithapūjā choya || jajamāna puṣpabhājana yācake (4) ||    || (fol. 1v1–4)

End

amva pūrvvagataʼ ṣaṃ(6)da bhagavati caitanya rupātmikā,
jñānachā vahulā tathā haliharau brahmā marāṃ citrayaṃ |
bhā(7)svabhairava paṃcakaṃ tadanu ca śrīyoginī paṃcakaṃ,
candrārkkau camarī ciṣaṭ kamamalaṃ māyā (48r1) tu nityaṃ śrīkujā ||    ||
bali visarjjana || bali choya || garāḍasa || gaṇa dhvākhā ināyasa (2) || vaṭuka dumāju || sākṣI thāya || nosiya || (fol. 47v5–48r2)

Sub–colophons

iti (10r1) mālinīdaṇḍakastotra samāptaṃ ||    || (fol. 9v7–10r1)

iti śrīśivaśaktisamaratvaṃ mahāmāyāstotraṃ samāptaṃ ||    || (fol. 19v7)

iti śrīpīṭhanṛrnnayadevyāmmṛte pīthāvatāla sto(6)tramāptaṃ(!) ||    || (fol. 43v5–6)

iti śrī 3 madhyapithipūjāvidhi sapta(!) ||    || (fol. 45r3)

Colophon

iti pithipūjā samāpta || śubha || (3)
mānavagotra yajamānasya śrīśrījaya bhūpatīndramalladevavarmmaṇaḥ śrī 3 sveṣṭadevatā prītya(4)rthaṃ pāṣāṇanirmmita vāpī prāsāda tad upari suvarṇṇakalaśa dhvajāvarohaṇa siddhāgni ayu(5)tāhuti yajña navapīṭha aṣṭamātṛkā ārādhānārthaṃ puṣpabhājanaṃ samarppayāmi || (fol. 48r2–5)

Microfilm Details

Reel No. A 1230/26

Date of Filming 04-06-1987

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 19v–20r

Catalogued by JM/KT

Date 22-12-2005