A 1230-39(6) Tripurabhairavīstotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1230/39
Title: Tripurabhairavīstotra
Dimensions: 13.9 x 5.5 cm x 46 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/274
Remarks:

Reel No. A 1230-39

MTM Inventory No. 104301

Title Tripurabhairavīstotra

Remarks This is the sixth part of a MTM which also contains the text Tripurasundarīdegurīsūkṣmavidhi and others. Cf. A 1230-39 MTM title index

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 13.9 x 5.5 cm

Folios 46

Lines per Folio 6

Place of Deposit NAK

Accession No. 1/1696/274

Manuscript Features

Excerpts

Beginning

❖ namasyāmi māhāmāyāṃ, devīṃ tripurabhairavīṃ |

yasyā smaraṇa mātreṇa sarvva(2)siddhiṃ prajāyate ||

ājñācakrasthitāṃ devī suṣumnādhāramagāṃ ||

bhūrbhuvaḥ sva(3)rga tāṃnibhyāṃ, sarvvadeva vyavasthitāṃ ||

namāmi sarvvadevīnāṃ mālayāṃ sarvakā(4)madāṃ |

namostute mahāmāye, siddhisutrāvatāriṇi || (exp. 28t1–4)

End

yatrai (32t1) tal likhitaṃ tiṣṭhet pujyete deva saṃnnidhau ||

na tatra śoko dau(2)rgatvaṃ, kadācid api jāyate ||

na cāgnau ca jale mṛtyu, bhaira(3)vasya vaco yathā ||

evaṃ prabhāvā sā devī yayedaṃ dhāryate ja(4)gat || (exp. 31b6–32t4)

Colophon

iti śrītripurabhairavīstotraṃ || (exp. 32t4)

Microfilm Details

Reel No. A 1230/39f

Date of Filming 04-06-1987

Exposures 53

Used Copy Kathmandu

Type of Film positive

Remarks The text is on exps. 28t–32t

Catalogued by JM/KT

Date 27-12-2005