A 1230-9 Thāpūjāyā paripāṭi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1230/9
Title: Thāpūjvidhi
Dimensions: 32.2 x 9 cm x 8 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/220
Remarks:

Reel No. A 1230/9

Inventory No. 104139

Title Talejusake thāpūjā yāya vidhi

Remarks Alternative title: Thāpūjāyā paripāṭi

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 32.2 x 9.0 cm

Binding Hole rectangular, in the middle

Folios 8

Lines per Folio 7

Foliation figures and marginal title the marginal title thāpūjā is written in the left margin of the verso

Place of Deposit NAK

Accession No. 1/220

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrībhavanyai ||    ||

talejuske thāpūjā yāya vidhiḥ ||
thahaṃ vayāva khācārake || bali thoya samastaṃ celāva baṃ(2)puya nimala ṅoyāva bātāsa te || bali bhālapani sele || luyā pātra sele || selāva dravya te sabu niṅā te || thvate dhunaṅā(3)va parameśvarīyāke tilāhilā kokā[[yā]]va balisa ○ te || laṃkhana hāya ceta akṣatana ticake svāna chāya || (fol. 1r1–3)

Extracts

māneśvarīsa pūjā yāya ||    ||
yethusa ○ tryañjali, stotra yācake, yajamānana ||    ||
thanali dumāju(4)sta tryañjali yāya stotratvaṃ || posoga yāya ||    || ○
dumājuske posoga dhunaṅāva, māneśvarīsa posoga yāya || (5)
dhunaṅāva samaya kalaṃka choya, svāna kokāya || ○
āśīrvvāda || dakṣiṇā || sākṣī thāya ||
thvate māneśvarī pūjana(6)vidhiḥ ||    || (fol. 2r3–6)

iti paścimajyeṣṭhāmnāya śrīmūlasthānapūjā samāptaṃ ||    || (fol. 2v7)

iti śrūtumbeśvarīpūjā || (fol. 4r5)

End

thvate dhunaṅāva tarppaṇa ||
ekāneka, ambe pūrvva || ○ bali thoya dhunaṅava, bali choya ||
ugrīcaṇḍīyā sapana (4) magāva choya ||
śikhā mahākālayā, bhairava jusa○ke || ugracaṇḍā, purakosa choya ||
siddhilakṣmīyā, kā(5)līyā, tripurayā galaṃḍalaṃkhusa choya ||
paścima○yā tumbeśvarīyā dumājuske ||
svāna ābharaṇa cetalā (6) naivedya cāmuṇḍā dvaṃdu lohophātasa ||
melānevati yoginī dvaṃḍu dumājuske ||
gvaḍajā dhvakhā yināya || dvaṃdu duṃkhāpikhā ||
ni(7)mala lohophāta ||    || (fol. 8v4–7)

Colophon

thvate thāpūjāyā paripaṭi ||    ||(fol. 8v7)

Microfilm Details

Reel No. A 1230/9

Date of Filming 03-06-1987

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 20-12-2005