A 1235-19 – A 1236-01 (23) MTM Śaṅkaranārāyaṇapratiṣṭhālakṣāhutividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1235/35-A 1236/01
Title: Śaṅkaranārāyaṇapratiṣṭhā
Dimensions: 52.2 x 13.5 cm x 821 folios
Material: paper
Condition: {{{condition}}}
Scripts: Newari
Languages: Sanskrit, Newari
Subjects: Karmakāṇḍa
Date:
Acc No.: NAK 1/46
Remarks:


Reel No. A 1235-19 – A 1236-01 (23) MTM

Inventory No. 106249–106251

Title Śaṅkaranārāyaṇapratiṣṭhālakṣāhutividhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 52.2 × 13.5 cm.

Binding Hole(s)

Folios 822

Lines per Page 10

Foliation figures in the middle of the right-hand margin and running figures in the middle of the left-hand margin on the verso

Scribe

Date of Copying SAM (NS) 815

Place of Copying Bhaktapur

King Jitāmitra Malla

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/46

Manuscript Features

1. The MTM contains following texts:

001. Viṣṇupratiṣṭhālakṣāhutividhi ( fols.1–56 )

002. Viṣṇupratiṣṭhālakṣāhutividhi (fols. 1–54/run.fols. 57–110)

003. Vāsaveśvarasadāśivalakṣahomavidhi (fols. 1–29/run.fols. 113–141)

004. Jagannādevālayathapratiṣṭhāvidhi (fols. 1–6/run.fols. 142–147)

005. Śivālayapratiṣṭhāvidhi (fols. 1–27/run.fols. 148–174)

006. Aṣṭamūrtipūjāvidhi (fols. 1–14/run.fols. 175–189)

007. Kubjikāmūrtidharmaśilāsthāpanavidhi (fols. 1–5/run.fols. 191–195)

008. Kubjikāpratiṣṭhālakṣāhutividhi (fols. 1–52/run.fols. 196–247)

009. Vāsaveśvarasadāśivapratiṣṭhāvidhāna (fols. 1–39/run.fols. 248–286)

010. Gaṇayāgādiśivapratiṣṭhālakṣāhutividhi (fols. 1–37/run.fols. 287–323)

011. Navanāgārādhanajalayāgavidhāna (fols. 1–7/run.fols. 329–336)

012. Bālakramadīkṣāvidhi (fols. 1–13/run.fols. 337–349)

013. Suvarṇakalaśadhvajārohanavidhi (fols. 1–33/run.fols. 350–384)

014. Dhvajāvarohaṇavarṣavarddhanavidhi (fols. 1–76/run.fols. 385–460)

015. Toraṇādikramaśāntividhi (fols. 1–17/run.fols. 465–481)

016. Viṣṇumatadevapratiṣṭhālakṣāhutividhi (fols. 1–26/run.fols. 482–507)

017. Yūtheśvaralakṣahomavidhi (fols. 1–35/run.fols. 508–542)

018. Śivapratiṣṭhāvidhi (fols. 1–13/run.fols. 543–555) 019. Śaṅkaranārāyaṇapratisthālakṣāhutividhi (fols. 1–15/run.fols. 556–570)

020. Śaṅkaraprāsādasuvarṇakalaśadhvajārohaṇavidhi (fols. 1–4/run.fols. 572–575)

021. Aṣṭāgnikuṇḍalakṣaṇavidhi (fols. 1–35/run.fols. 577–611)

022. Viṣṇudevalapratiṣthālakṣāhutividhi (fols. 1–30/run.fols. 614–643)

023. Śaṅkaranārāyaṇapratiṣṭhālakṣāhutividhi (fols. 1–60/run.fols. 646–705)

024. Śivapratiṣṭhāvidhāna (fols. 1–12/run.fols. 706–717)

025. Puruṣottamapratiṣṭhāvidhi (fols. 1–6/run.fols. 718–723)

026. Tantrasāracaṇḍādaṇḍaka (fols. 1–10/run.fols. 724–733)

027. Dhanadeśvarasuvarṇṇakalaśadhvajārohaṇavidhi (fols. 1–25/run.fols. 734–758)

028. Dhanadeśvarapratiṣṭhāyajñamaṇḍapa goya vidhi (fols. 1–16/run.fols. 759–774)

029. jagannāthapratiṣṭhāvidhi (fols. 1–25/run.fols. 776–800)

030. Jagannāthadevala dayakā vidhi (fol. 1/run.fol. 802)

031. Jagannāthapratiṣṭhācāryakriyā (fols. 1–10/run.fols. 803–812)

032. Paścimakramācāryarātriyāgādividhi (fols. 1–14/run.fols. 813–826)

033. Karmakāṇḍagranthasaṅgrahapatrāṅka (fol. 1/run.fols. 827)

2. Two exposures of fols. 24v–25r, 69v–70r, 110v–111r, 146v–147r, 152v–153r, 179v–180r, 189v–190r, 194v–195r, 210v–211r, 250v–257r, 258v–260r, 323v–324r, 336v–337r, 349v–350r, 374v–375r, 382v–285r, 409v–410r, 460v–461r, 463v–464r, 507v–508r, 541v–542r, 555v–556r, 571v–572r, 575v–578r, 611v–613r, 649v–650r, 705v–706r, 725v–726r, 736v–737r, 758v–759r, 769v–770r, 800v–801r, 812v–813r

3. Three exposures of fols. 257v–258r, 461v–462r

4. Fols. 324–328 are missing.

Excerpts

«Beginning»

|| ۞|| || ❖ śrīśrīśrī mahāgaṇeśaya namaḥ ||

śrī 3 śaṃkaranārāyaṇapratiṣṭhālakṣāhuti yajñayā dina phaleyā gvala 2 śrī 3 śaṃkaranārāyaṇayā svataṃ pvalola gva 1 candeśvarayā gva 1 thvateyā dina || saṃvat 802 mārggaśira (2) kṛṣṇa pañcamī ādityvāra bhūmiśodhana || divasa || samvat 802 mārggaśira daśamī bṛhaspativāra padasthāpana || saṃvat 803 phālguṇa śukla dvitīyā adityavāra cūlikāchā || saṃvat 803 āśvina kṛṣṇa (3) navamī puṣya nakṣatra bṛhaspativāra gvaya chāyā divasa || saṃvat 803 āśvina kṛṣṇa dvādaśī pūrvva phālguṇī nakṣatra adityavāra maṇḍapa goyā divasa || saṃvat 803 āśvina kṛṣṇa narkkacaturddaśī hastanakṣatra aṃ(4)gāravāra pithipūjāyā divasa || saṃvat 804 kārttika śukla navamī dhaneṣṭha nakṣatra bṛhaspativāra kuṇḍapādasthāpanā divasa || saṃvat 804 kārtikaśukla dvādaśī uttarabhadra nakṣetra somavāra dvārasthāpana di(5)vasa || saṃvat 804 kārttika śukla caturddaśī aśvinī nakṣetra budhavāra aṅkurārppaṇa || saṃvat 804 kārttika kṛṣṇa pañcamī punarvvasunakṣetra aṅgāravāra adhivāsana divasa || samvat 804 kārttika kṛṣṇa ṣāṣṭhī puṣyanakṣe(1v1)tra budhavāra agni sthāpana divasa || saṃvat 804 kārttika kṛṣṇa saptamī aśleṣānakṣetra bṛhaspativāra saṃkhyāhuti || saṃvat 804 kārttika kṛṣṇa aṣṭhamī maghānakṣetra śukravāra deva gajura snāna yātakā divasa || saṃvat 804 (2) kārttika kṛṣṇa navamī pūrvvāṣāḍhanakṣetra śaniścavāra deva gajuti daśakarmma sodhana jīvanyāsa || saṃvat 804 kārttika kṛṣṇa ekādaśī uttaraphālguṇīnakṣetra ādityavāra deva sthāpana divasa || saṃvat 804 kārtti(3)ka kṛṣṇa dvadaśī hastanakṣetra somavāra gajuli chā || saṃvat 804 kārttika kṛṣṇa trayodaśī citrānakṣetra aṅgāravāra saṃkhyāhuti || saṃvat 804 kārttika kṛṣṇa caturddaśī svātinakṣetra budhavāra saṃkhyāhuti || saṃvat 804 (4) kārttika kṛṣṇa avāsyā viśākhanakṣetra bṛhaspativāra saṃkhyāhuti || saṃvat 804 mārgga śukla pratipada anuradhanakṣetra śukravāra lakṣapvala duyā || saṃvat 804 mārgga śukla dvitīyā jyeṣṭhānakṣetra śaniścavā(5)ra prāyaścitta homa || saṃvat 804 mārgga śukla tṛtīyā mūlanakṣetra ādityavāra pūrṇṇā divasa || saṃvat 804 mārgga śukla ṣāṣṭhī śravaṇanakṣetra budhavāra caturthī divasa || || oṃ namaḥ śivāya || śrīmahāgaṇapata(6)ya || śrīgurubhyo namaḥ || lakṣāhutividhir llikhyate || || dina soyāva gvaya chāya ācāryya pithi pūjā vane || || fol. 1r1– 1v6/run. fol 646r)

«Middle»

iti kātyāyanoktaṃ kuśaṇḍīkarmma samāptaṃ || || śubhaṃ || (fol. 52v10/run. fol 697v)

iti dhvajārohanavarṣavarddhanavidhi samāptaṃ || ۞|| śubham astu || || (fol. 55r10/run. fol 700r)


«End»


aṃ 48 kuṇḍā || aṃ 8 kvathu mekhalā || aṃ 6 dathu mekhalā || aṃ 8 thaṃthu mekhalā || aṃ 2 kaṃṭha || yoni du aṃ 9 yava 2 || byā aṃ 6 || aṃ 4 thaṃ(2)jāva aṃguli 8 padma || maṇḍapa ku 18 hnu 12 thvate lakṣāhuti || || ku 16 ayutāhuti maṇḍapa || thvatesa vedī caturddigasaṃ ku 2 aṃ 8 || (fol. 60v1–2/run705v )

«Colophon»

iti kuṇḍa lakṣaṇa || ||

thva lakṣāhuti saṃphuli suyatāṃ pibiyāna kayaṅgala thāne madu || kadāci(3)t, śrīśrī jujupanisa pratiṣṭhā karma yāya dava || sunānoṃ lobha mohana pikāyāna kayaṃgala thānasā pañcamahāpātaka lāka juro || || abde pāṇidyunāge taraṇitithiyute māghamāse ca śukle bhe'śvinyāṃ kāvyavāre'likhayad amaravāk (4) sādhu saṃpūrṇṇitena | bhāsvadvaṃśodbhavaḥ śrīsumati jayajitāmitramallo mahīśaḥ, śaivīṃ lakṣāhutākhyāṃ sakalavidhimayīṃ paddhatiṃ saptatantoḥ || ||

samvat 802 māgha śudi 5 || śrīśrī sumati jayajitāmitamallana śrī 3 śaṃkaranārāyaṇa pratiṣṭhā (5) yāṅa sāphura dayakā juroṃ || || śubhaṃ || ۞ ||

oguli chātasa hleyā juroṃ || śubhaṃ || (fol. 60v2–5/run705v )


Microfilm Details

Reel No. A 1235-19- A 1236-01

Date of Filming 17-06-1987

Exposures 901

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 05-03-2013

Bibliography