A 124-12 Vajrasattvakavaca

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 124/12
Title: Vajrasattvāvadāna
Dimensions: 17 x 6.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/2160
Remarks:

Reel No. A 124-12

Inventory No. 105117

Title Vajrasattvakavaca

Remarks

Author

Subject Bauddha, Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 17 x 6.5 cm

Binding Hole(s) none

Folios 5

Lines per Folio 5

Foliation figures in the middle of the right-hand margin on the verso; marginal title vajra in the upper left-hand margin

Place of Deposit NAK

Accession No. 4/2160

Manuscript Features

The text is unintelligible at many places.

Excerpts

Beginning

(1v1)❖ oṃ namaḥ śrīvajrasatvāya ||

niraṃjananirākāraṃ śūṃnyaśūṃ(2)nyamahāśūṃnya
nirālambaṃ nirākāraḥ amurttitatva naiva pṛ(3)thvi || 1 ||

mama vajraśarīram eka śiroṣṇīṣasvarggamayaṃ (4)||
pātāle pādasthāpaneḥ udare martyamaṇḍala || 2 ||

(5)ākāśa jāyate devī prajñāpāramitā śubhā ||
vajrasatva (2r1)vajrapāyaṃ | ghaṃṇṭhā prajñāpāramitā devī || 3 ||

vairocana(2)śirodbhavaḥ vāmamukhe asitābhavaḥ ||
akṣobhyahṛdayaṃ jāta(3)ḥ amoghasiddhipāde || 4 || (fol. 1v1–2r3)

End

pūrvvadvāre jamāntakaḥ dakṣiṇadvāre prajñāntakaḥ
(3)paścimadvāre padmāntaka uttaradvāre vighnāntakaḥ || 22 ||

(4)īśānakoṇe acara agne kone tarjjirāju
naiṛtyastha(5)ṇīradaṇḍa vāyuvya mahāvaraḥ || 23 ||

ete tathāgatavyāptāḥ (5v1)digvidigaṃ sthirovaca
evan tu pṛthvimaṇḍalaṃ bhavantu vajra(2)satvakavaca || 24 || (fol. 5r2–v2)

Colophon

iti śrī3vajrasatvakavacaṃ samāptaḥ || ❁ ||
ye dharmmā x ||    || (fol. 5v2–3)

Microfilm Details

Reel No. A 124/12

Date of Filming not recorded

Exposures 8

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 28-08-2013