A 1245-22(1) Mahābalividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1245/22
Title: Mahābalividhi
Dimensions: 23.5 x 10.1 cm x 99 folios
Material: thyāsaphu
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 800
Acc No.: NAK 8/2161
Remarks:

Reel No. A 1245-22

MTM Inventory No. 97274

Title Nṛtyārambhanamahāvalividhi

Remarks This is the first part out of 6 MTM.

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material thyāsaphu

State damaged, incomplete

Size 23.5 x 10.1 cm

Binding Hole

Folios 101

Lines per Folio 22–23

Foliation

Place of Deposit NAK

Accession No. 1/1696/2161

Edited MS no

Manuscript Features

This MS contains the following texts:

Excerpts

Beginning

❖ oṃ namo nṛtyeśvarāya ||
atha nṛ(2)tyāraṃbhana vidhi ||
kilana mayā(3)syaṃ aṃka pyākhana sarāpaṃjuna (4)
yāṅā vidhi thathyaṃ yāya juroṃ ||
ādisa nāṭyeśvarasa vaṃṅāva pū(5)jā yāye ||
snānādi paripāṭi vi(6)dhina pūjā yāye ||
dhūpa dīpa jā(7)pa stotra ||
pvasoga yāye ||
dakṣi(8)ṇā ||
svā kokāye ||
vali visarjja(9)ṇa ||    ||
(exp. 2left1–9)

svāna kokāya ||
vali vi(17)sarjjana ||
dvajiyakaṃ kevo ṅosyaṃ yane (18) javayā javasaṃ khavayā
khavasaṃ dathu(19)yā dathusaṃ mūla nāṭeśvarasa taya || (20)
samaya chāya sakalastaṃ biya || (21)
dakṣiṇā || svāna kāya ||
vili visarjjana (22) kāruṇya kāyayā vidhi ||    || (23)
thvate vidhina kāruṇya mavaya maphu ||
pe(24)hnukukuhnu balahni lidvācakaṃ kāruṇya (25) tvāka huyake māla ||
(exp. 4left1)

❖ mohanī siddhiyā, yitāḍasa duthaṃ(2)ne ||
mahāmeda ||
madatasā ābhāva (3) hyāṅu caṃdana parvvata ||
thvavuṃ madatasā, (5) arkkapātayā duduṃ ṅu tevakha || (exp. 4right1)
thva rahasya || gupta yāya mālakha ||
pvalācheṃ gvaya parimāna, du pikutyā 4 x (2) byā
svakutyā 3 x joṃ jāyeke, piku 4 (3) aṃguli 3 thvatesanana gvaya ||    || (4)
bhayānaka kvaṭavālayātaṃ biya || (exp. 3right16–4right4)
❖ oṃ namo mahābhairavāyaḥ || (2)
mahāvalividhāna likṣate || (3)
vaṃ sosyaṃ rā yaṃ svasyaṃ rā coṃne ||
(exp. 5left1–3)

pyākhana huyake (17) pravesa cālakaṃ ||
samaya || (18) visarjjana ||
ghāgharasiddhiyā (19) posoga yāṅāyā sira juko (20) ācādayātaṃ ||
siddhiyā || (21) mohaṇīsa pośoga yāko (exp. 30left1) śira ācādayāta ||
(exp. 29right16–30left1)

End

tvātha paḍi ujhāsa (9) java mikhā javalā ujhā(10)sa khavalā mikhā khavalā (11) ujhāsa java hnasapota (12) javalā gāyaṇasa || khava (13) hnasapota khavalā gāya(14)ṇasa || me paḍi ujhāsa || (15) parasekha adhika dako(16)na ācārya ādīna sama(16)staṃ ṅānake juroṃ ||
(exp. 30left9–17)

Microfilm Details

Reel No. A 1245/22

Date of Filming 05-07-1987

Exposures 114

Used Copy Kathmandu

Type of Film positive

Remarks This MS is to be found on exp. 2–30
Doubled exposures: exp. 5 and 6, 9 and 10, 15 and 16, 29 and 30, 33 and 34, 43 and 44, 45 and 46, 48 and 49, 83 and 84, 99 and 100

Catalogued by KT/JM

Date 07-10-2004