A 125-10 Sugatāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/10
Title: Sugatāvadāna
Dimensions: 30 x 5.5 cm x 28 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/68
Remarks:

Reel No. A 125-10

Inventory No. 72252

Title Sugatāvadāna

Remarks

Author

Subject Baudhha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 30 x 5.5 cm

Binding Hole(s) one in center-left

Folios 28

Lines per Folio 5

Foliation numerals in the right margin of the verso

Date of Copying unknown

Place of Deposit NAK

Accession No. 5/68

Manuscript Features

Available folios [in the order they are photographed]: 1, 2, 4, 6, 9, 12, 15, 23, 25, 27, 34, 41, 48, 47, 49, 50, 52, 53, 54, 63, 69, 70, 76, 7(4), 8(0), 83, 84, 87

The manuscript is written by several hands. In appearance it resembles to A 125-5 which is dated NS 749.
Insertions in the margins. Signs for word separation and word order on most of the leaves.

Excerpts

Beginning

(fol. 1v1) ❖ namo buddhāya ||

viharati kanakādrau śākyasiṃho munīndro
'parimitasurasaṃghaiḥ sevyamāno jinaughaiḥ |
kuvala(2)yadalanetro lakṣaṇair yaktagātraḥ
sma〇bhavadhitaṭasthaḥ sarvvaloke hitasthaḥ || (One short syllable is missing.)

sārddhaṃ dvādaśabhir bhikṣuśataiḥ (3)pāramitāṃ gataiḥ |
kṛtakṛtyair vvaśībhūtaiḥ 〇 sarvajñajñānakovidaiḥ ||
niḥkleśair ājaneyais tai[ḥ] kṣīṇāśravair jji(4)tendriyaiḥ |
tadyathājñānakauṇḍinyana〇dīkāśyapanandanaiḥ ||
apanandasunandādyair anyaiś ca śrāvakair ggaṇaiḥ |
aparair bodhisatvai⁅s tu⁆ dharmmacakrapravarttakaiḥ ||
maitreyapramukhaiḥ sārddham aśītyā ca sahasrakaiḥ |
viṃśatyā de(2r1)vaputreṇa sahasreṇa vṛtena ca ||

End

(fol. 87v1)yo jātaḥ śrī[[vi]]śālaḥ kapilapuravare śā(2)kyarājendravaṃśe
yasyāsīd āyur ekaṃ śata〇m iha saradāṃ sarvvalokaikacavadhyāḥ(!) |
nirjityāśvatthamūle ⟪..⟫ suruci(3)m api sadānuttarā yena bodhis
taṃ vande śā〇kyasiṃhaṃ suranaranamitaṃ buddham ādityabandhuṃ || 7 ||

jātiṃ vipre (4)[[praśaste]] nṛpava[[ra]]mahite ketumatyāṃ gṛhītvā
buddhatvaṃ 〇 yaḥ kariṣyaty amitaguṇanidhir nnāgavṛkṣasya mūle |
aṣṭāv abdāyutāni kṣapitabhavagate[r] bhāviyasyāgram āyur
vvande maitreyanāthaṃ tuṣitapuravarāvasthitaṃ taṃ munīndraṃ || 8 ||

stutvā vai sapta (end of fol. 87v; a part of the 12th chapter)

Colophon

(missing)

Microfilm Details

Reel No. A 125-10

Date of Filming not indicated

Exposures 31

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 8. Nov. 2012