A 125-13 Hiraṇyapāṇyavadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/13
Title: Hiraṇyapāṇyavadāna
Dimensions: 24.5 x 12 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/652
Remarks:


Reel No. A 125-13

Inventory No. 23821

Title Hiraṇyapāṇyavadāna

Remarks = Ratnāvadānamālā 10

A metrical adaptation of the Avadānaśataka no. 83

Author

Subject Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 12 cm

Binding Hole(s) none

Folios 18

Lines per Folio 6-8

Foliation Numerals on the verso, in the lower right-hand margin under guru

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/652

Manuscript Features

The work is edited by Takahata in his edition of the Ratnamālāvadāna:
Ratnamālāvadāna, a garland of precious gems or a collection of edifying tales, told in a metrical form, belonging to the Mahāyāna, ed. by Kanga Takahata, Tokyo 1954 (Oriental Library, Series D, 3), pp. 118-133.

On fol. 1v the abbreviation ra.mā is written in the upper left-hand margin.

Excerpts

Beginning

(1v1)oṃ nama ratnatrayāye ||

athāśokā(!) mahīpāla upagupta[ṃ] jināṃśajaṃ ||
kṛtāṃjalipuṭo (2)natvā punar evam abhāṣata ||
bhadanta śrotum ichāmi punar anyat subhāṣitaṃ ||
yathā te guruṇādi(3)ṣṭaṃ tathā khyātuṃ camarhasi<ref>Read samarhasi</ref>,
evaṃ tena nṛpendreṇa prārthati<ref>Read prārthite</ref> sa jinātmaja[ḥ] ||
upagupto mahābhī(!)(4)jño taṃ nṛpam evam abravīt ||
śṛṇu rājan tathā vakṣ[y]e yathā me guruṇoditaṃ ||
śrutvā caivaṃ tathā (5)bodhicaryyā[ṃ] cara samāhita[ḥ] ||
puraikasamaye sau ca śākyamunis tathāgataḥ ||
sarvajña[ḥ](6) sugato nāthaḥ śāstā traidhātukādhipaḥ ||
sarvavidyādhipas tāyī ṣaḍabhijño muni(!)śvaraḥ ||
(7)jino 'rhaṃ bhagavān bu[d]dho dharmarājo vīnāyekaḥ<ref>Read vināyakaḥ</ref> ||
śrāvastyāṃ bahī(!)r udyāne jetavane ji(2r1)nāśraye ||
anāthapiṇḍado(!)rāme vihāre maṇimaṇḍite || <references/>

End

ma(18r7)hārājaṃ tvayāpy eve<ref>Read evaṃ</ref> caritavyaṃ śubhe sadā
bodhayitvā prajāś caivaṃ sthāpani(!)yā[ḥ] subhe (18v1)sadā ||
tatas te maṃgalaṃ nityaṃ sarvatrāpi bhavet khalu ||
kramād bodhicariṃ prāpya saṃbodhipadam āpnuyāḥ ||
itī(!) tena samādiṣṭaṃ śrutvā sa nṛpatīśvaraḥ ||
tathety atyanumodatvā prātyanaṃda⟨ṃ⟩t<ref>Read abhyanumoditvā prābhyanandat</ref> sa(3)pā[r]ṣadaḥ ||
śṛṇvaṃti ye śrāvaya⟨ṃ⟩tīha yaś ca hiraṇyapāṇer avadānam etat ||
ta(!) kleśamuktāḥ su(4)gatānubhaktāṃ(!) prayāṃti nu(!)naṃ sugatālayeṣu || <references/>

Colophon

iti śrīratnamālāyāṃ hiraṇyapāṇyava(5)dānaṃ nāma daśama samāptam ||      || śubham ||

Microfilm Details

Reel No. A 125-13

Date of Filming not indicated

Exposures 21

Used Copy Kathmandu (scan)

Type of Film positive

Remarks Two exposures of fols. 17v-18r

Fols. 2v-3r are missing in the scanned copy.

Catalogued by MD

Date 03.09.2012