A 125-17 (Jātakamālāvadānasūtra)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/17
Title: Suprabhāsajātaka
Dimensions: 37 x 8.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Jātaka
Date:
Acc No.: NAK 5/7780
Remarks:

Reel No. A 125-17

Inventory No. 72628

Title [Jātakamālāvadānasūtra]

Remarks Maṅgala-stanzas from Āryaśūra's Jātakamālā and three introductory legends only

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 37 x 8.5 cm

Binding Hole(s) none

Folios 19

Lines per Folio 7

Foliation figures in both margins; marginal title śrījā.

Place of Deposit NAK

Accession No. 5/7780

Manuscript Features

Title index on the front page:

śaliputramau[d]galyāyanaṃ
daśāvasthālakṣaṇasūtraṃ
suprabhāsajātaka
vyāghrījātaka 1
śibijātaka 2
kulmāṣapiṇḍī 3
(legends from Āryaśūra's Jātakamālā)
bisajātaka 19
śreṣṭhijātaka 20


This MS has the first three legends only.

Excerpts

Beginning

❖ oṃ namaḥ śrīsarvvabuddhabodhisatvebhyaḥ ||

śrīmanti sadguṇaparigrahamaṃgalāni
kīrttyāspadāny anavagītamanoharāṇi |
pūrvvaprajanmasu mu(2)neś caritādbhutāni
bhaktyā svakāvyakusumāñjalinārccayiṣye ||

ślāghyair amībhir abhilakṣitacihnabhūtair
ādeśito bhavati yat sugatatvamārgaḥ (3)||
syād eva rukṣamanasām api prasādo
dharmyāḥ kathāś ca ramaṇī[[ya]]taratvam īyuḥ ||

lokārtham ity abhisamīkṣya kariṣyate yaṃ
śrutyārṣayuktyaviguṇena(4) yathā<ref>Read pathā</ref> prayatnaḥ ||
lokottamasya caritātiśayapradeśaiḥ
svaṃ prātibhaṃ gamayituṃ śrutivallabhatvaṃ ||

svārthodyatair api parārthacarasya yasya
naivānvaga(5)myata guṇapratipattiśobhā |
sarvvajña ity avitathākṣaradīptikīrttiṃ
mū[r]ddhnā name tam asamaṃ sahadharmmasaṃghaṃ ||

ye helocchalitaprabhāvalaharījātādbhuta(6)śreṇayaḥ
satvotsāhabhuvaḥ svabhāvavimalajñānaprakāśāśayāḥ |
ājñālekhyalipiṃ vidhātṛnṛpateḥ saṃśaktakarmāvaliṃ
citraṃ te pi na laṃghayanti (2r1)kuṭilāṃ velām ivāmbhodhayaḥ ||

yaḥ śrīmān sa surāsurair avirataṃ pādāravindārccitaḥ
sākṣātpuṇyanidhānamaṃgalaguruś cintāmaṇiḥ sarvvavit ||
(2)ni[ḥ]śeṣoddhṛtadoṣajālajaṭilaḥ śauddhodaniḥ pāragaḥ
pāyād vo bhagavān munīśvarajino dedīpyamānadyutiḥ ||   ||

athānantaram asyā jātakamā(3)lāyāḥ nidānam āha || tadyathānuśrūyate kilāyaṃ bhagavān aparamitabhikṣubhikṣuṇyupāsakopāsikāśrāvakapratyekamahāyānikādy-anekadevāsura(4)yakṣagandharvvakinnaramanuṣyāmanuṣyarājāmātyapaurajais sārddhaṃ parivṛtaḥ śrāvastyāṃ viharati sma || (fol. 1v1–2r4)

End

pūrvapuṇyaprabhāvena saṃprāptakuśalodayaḥ |
sa⟨ṃ⟩myaksaṃbodhilābhāya praṇidhānaṃ cakāra seḥ(!) ||
so bhūd gṛhadyutir nnāma kulāla(5)ḥ pūrvajanmani ||
bhaktyā guḍodanais tena bhojyaiḥ saṃpūjito jinaḥ ||
tatpuṇyapraṇidhānena tasyāptasya prabhāsatāṃ |
bodhir aṃkuritā citte phaliteyaṃ mamādhunā ||

kathitam iti tathāgatena tatra
prathame(6)noditabodhicittaṃ |<ref>Read prathamataroditabodhicittavṛttaṃ?</ref>
amṛtam iva nipīya kāśyapaḥ pra-
hasitamukhaḥ sa mumoda bodhikāma iti || ○ || (fol. 19v4–6)

Colophon

iti suprabhāsajātakaṃ prathamaṃ samāptam iti || ○ || (fol. 19v6, the rest of the folio is blank.)

Sub-colophons

iti śāliputramaudgalyāyanayoḥ ṛddhivivādasūtraṃ samāptaṃ ||   || (fol. 7r6–v1)

iti bhagavataḥ śākyasiṃhasya daśānāṃ pāpānāṃ daśāvasthālakṣaṇasūtraṃ samāptaṃ ||   || (fol. 14r2)

Microfilm Details

Reel No. A 125/17

Date of Filming not recorded

Exposures 22

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 19-09-2013

Bibliography

  • Michael Hahn: "How It All Began (III) — Gopadatta’s Version of the Prabhāsa Legend", Journal of Buddhist Studies (Sri Lanka), 7 (2009), pp. 21–71.
  • Michael Hahn: "Ein neuer Handschriftenfund aus Nepal und seine Konsequenzen für die Gopadatta-Hypothese", Studien zur Indologie und Iranistik, 27 (2010), pp. 71–140.

<references/>