A 125-18 Āryaśūra's Jātakamālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/18
Title: Śatapatrajātaka
Dimensions: 34.5 x 8.5 cm x 215 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Jātaka
Date:
Acc No.: NAK 5/291
Remarks:

Reel No. A 125-18 to A 126-1

Inventory No. 69017

Title Jātakamālā

Remarks On the original title card Śatapatrajātaka is given as title of the work, which is actually the title of the last legend.

Author Āryaśūra

Subject Bauddha, Jātaka

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 8.5 cm

Binding Hole(s) none

Folios 216

Lines per Folio 6

Foliation figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/291

Manuscript Features

Marginal titles:

jātaka in the upper left-hand margin
mālā in the lower right-hand margin
śrī in the middle of the left-hand margin

Word separation marks for the first two legends (fols. 1–15).

Excerpts

Beginning

(fol. 1v1) ❖ oṃ namaḥ śrīsarvvabuddhabodhisatvebhyaḥ ||

śrīmanti sadguṇaparigrahamaṅgalāni
kīrtyāspadāny anavagītamanoharāṇi |
pūrvvaprajanmasu muneś caritādbhutā(2)ni
bhaktyā svakāvyakusumāñjalinārccayiṣye ||

ślāghair amībhir abhilakṣitacihnabhūtair
ādeśito bhavati yat sugatatvamārgaḥ |
syād eva rukṣamanasām api ca prasādo
dharmyāḥ kathāś ca ramanīyataratvam īyuḥ ||

lokārtham ity abhisamīkṣya kariṣyate yaṃ
śruty[[ā]]rṣayuktyaviguṇena pathā prayatnaḥ |
lokottamasya caritātiśayapradeśaiḥ
svaṃ prātibhaṃ gamayituṃ śrutivallabhatvaṃ ||

svārthodyatair api parārthacarasya yasya
naivānagamyata guṇaprapattiśobhāḥ |
sarvvajña ity a(5)vitathākṣaradīptikīrttiṃ
muddhnā name tam asamaṃ sahadharmmasaṃghaṃ ||

sarvvasatveṣv akāraṇaparamavatsarasvabhāvaḥ sarvabhūtātmabhūtaḥ pūrvajanmasv api sa (6) bhagavānn iti buddhe bhagavati paraḥ prasādaḥ kāryaḥ || tadyathānuśrūyate ratnatrayagurubhiḥ pratipattiguṇābhirādhitagurubhir guṇapravicaya(2r1)gurubhir asmadgurubhiḥ parikīrtyamānam idaṃ bhagavataḥ pūrvajanmāvadānaṃ (fol. 1v1–2r1)

Sub-colophons

iti vyāghrījātakaṃ prathamaḥ || (fol. 5v4)
iti śibijātakaṃ dvitīya || (fol. 12v3)
iti kulmāṣapiṇḍījātakaṃ tṛtīyaṃ || (fol. 16r1–2)
iti śreṣṭ[h]ījātakaṃ caturthaṃ || (fol. 19r3)
iti avisahyaśreṣṭ[h]ijātakaṃ pañcama || (fol. 23v3)
iti śaśajāṣṭa(!)ka ṣaṣṭaṃ || (fol. 29r4)
iti śrījātakamālāyāṃ agastyajātakaṃ saptamaḥ || (fol. 36r3)
iti śrījātakamālāyāṃ maitrībalajātakam aṣṭamaṃ || (fol. 46v2)
iti śrījāṣṭa(!)kamālāyāṃ viśvantarajātakaṃ navamaṃ || (fol. 62r1)
iti jātakamālāyāṃ yajñajātakaṃ daśamaṃ || (fol. 68r3)
iti śrījātakamālāyāṃ śakrajātakam ekādaśaṃ || (fol. 71r1)
iti śrījātakamālāyāṃ brāhmaṇajātakaṃ dvādaśamaṃ || (fol. 74r5)
iti śrījātakamālāyāṃ unmādayantījātakaṃ trayo[[da]]śamaṃ || (fol. 81r3–4)
iti śrījātakamālāyāṃ supāragajātakaṃ caturdaśamaṃ || (fol. 88v1)
iti śrījātakamālāyāṃ matsyajātakaṃ pañcadaśamaṃ || (fol. 91v1–2)
iti śrījātakamālāyāṃ vattakāpotakajātakaṃ ṣoḍaśamaṃ || (fol. 93v2)
iti śrījātakamālāyāṃ kumbhajātakaṃ saptadaśamaṃ || (fol. 98r2)
iti śrījātakamālāyāṃ putrajātakam aṣṭādaśamaṃ || (fol. 101v2)
iti śrījātakamālāyāṃ bisajātakam ekonaviṃśatitamaṃ || (fol. 108r4)
iti śrījātakamālāyāṃ śreṣṭ[h]ijātakaṃ viṃśatimaṃ || (fol. 114r1–2)
iti buddhabodhijātakam ekaviṃśatitamaṃ || (fol. 120r2)
iti haṃsajātakaṃ dvāviṃśatitamaṃ || (fol. 133r3)
iti mahābodhijātakaṃ trayoviṃśatimaṃ || (fol. 144v3–4)
iti mahākapijātakaṃ caturviṃśatitamaṃ || (fol. 150v5)
iti śarabhajātakaṃ pañcaviṃśatimaṃ || (fol. 155r2)
iti rurujātakaṃ ṣaḍviṃśatitamaṃ || (fol. 162r2)
iti mahākapijātakaṃ saptāviṃśatimaṃ || (fol. 168v2)
iti kṣāntijātakam aṣṭāviṃśatimaṃ || (fol. 177v2–3)
iti brahmajātakam ekonatriṃśattamaḥ || (fol. 184v1)
iti hastijātakaṃ triṃśattamaṃ || (fol. 191r1)
iti sutasomajātakam ekatriṃśattamaṃ || (fol. 204v5)
ity ayogṛhajātakaṃ dvātriṃśattamaṃ || (fol. 210v3)
mahiṣajātakaṃ trayastriṃśattamaṃ || (fol. 213r4)
iti śatapatrajātakaṃ catustriṃśattamaṃ samāpta[m] || (fol. 216v5–6)

Colophon

(fol. 216v6) kṛtir iyam āryaśūrapādānām iti || ○ ||

ye dharmā hetuprabhāvā hetun teṣān tathāgataḥ |
hyavadat teṣāṃ ca yo nirodha evaṃvādī mahāśramaṇaḥ ||

śubhaṃ ||

Microfilm Details

Reel No. A 125-18 to 126-1

Date of Filming not recorded

Exposures 195 + 26 = 221

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The last photos on A 125/18 are faded.

Catalogued by MD

Date 22-01-2013

Bibliography

  • Kern, Hendrik (ed.): The Jātakamāla or Bodhisattvāvadānamālā by Ārya-Çūra (Harvard Oriental Series 1). Boston 1891.
  • Hanisch, Albrecht: Āryaśūras Jātakamālā. Teil 1–2. Marburg 2005. [new edition of legends 1–15]