A 125-1 Sugatāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/1
Title: Sugatāvadāna
Dimensions: 32.5 x 16.5 cm x 53 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 3/592
Remarks: script?; =E 416/11?

Reel No. A 125-1

Inventory No. 72249

Title Sugatāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 16.5 cm

Binding Hole(s) none

Folios 53

Lines per Folio 10

Foliation numerals on the verso, in the upper left-hand margin under sugatā and in the lower right-hand margin under vadān

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 3/592

Manuscript Features

Excerpts

Beginning

namaḥ sarvabuddhabodhisatvebhya[ḥ] ||     ||

viharati kanakādrau śākyasiṃho muṇīṃdro
'paramitasurasaṃghaiḥ śeve(!)māno janoghaiḥ ||
kuvalayadalanetro lakṣanair yyuktagā[[tra]]ḥ
sma bhavativi(!)taṭastha[ḥ] sarvaloke hitasthaḥ ||

sārddhaṃ dvādaśabhir bhikṣuśataiḥ pāramitā[ṃ ga]taiḥ ||
kṛta[[kṛ]]tyair vaśībhūtaiḥ sarvajñajñānakovidaiḥ ||
niḥkleśair ājaneyes(!) taiḥ kṣīṇāśravair jjitendriyaiḥ ||
tadyathājñānakauṇḍinyanadīkāśyapanandanaiḥ ||
apanandasunanda(!)dyair anyaiś ca śrāvakaiḥ gaṇaiḥ ||
aparai[r] bodhisatvais tu dharmacakrapravarttanai[ḥ] ||
maitreyapramu⟪sa⟫khaiḥ sārddhaṃm aśītyā ca sahasrakai⟪tha⟫[ḥ ||]
viṃśatyā devaputrais tu(!) sahasreṇa vṛtena ca ||
śārddhaṃ devādhiya(!)naiva candrasuryyādinās(!) tathā ||
caturbhiś ca mahārājair anekair parivārakaiḥ ||
sārddhaṃ dvādaśabhir brahmakāyikaiś ca śahasrakaiḥ ||
aṣṭābhiś cāhirājendraiḥ bahulaiḥ parivārakaiḥ ||
kinnarendrai[ś] caturbhiś ca bahukinnarakiṃkaraiḥ ||
anekair asureṃdraiś ca bahubhiḥ parivārakaiḥ ||
g⟨r⟩aruḍendraiś caturbhiś ca bahugaruḍamaṇḍitai[ḥ] ||
atha śrībhagavān tasthau sva .. kṣamaṇimaṇḍitai[ḥ] ||
siṃhāśane samudvāya(!) pūrṇendur iva mātrāyena(!) ||
parṣat(!)bhir bhagavā[ṃ]s tena samayena cataśṛbhiḥ ||
punaḥ puraskṛtas tābhiḥ śatkṛto mānito 'rcitaḥ ||
lokaśandarśaṇan nāma śamādhir vidadhe yaśa(!) || (fols. 1v1-2r1)

End

sa rājyaṃ kārayām āsa sapnasāgaraṃsaṃvṛta(!)
buddhakṣatrasahasreṣu bahupuṇyāvaropitaḥ
petyām(!) api kathāṃ jñātvā bhaktyā vyaśanaśaṃkulaṃ
bhikṣuṇām vacanaṃ śrutvā śāstrajñatvaṃ samācaret
pradyāyito(!) mahādattaḥ(!) saṃghabhojyaṃ ca kārayet
devā nāgāsurā yakṣā kinnarāś ca mahoragāḥ
gaṃdharvā garuḍāś caiva svasvakṣatraṃ tyugatāḥ(!)

si[ṃ]hāsane maṇimayasuramiddhi vande yaḥ śrāvayantamasaṃmaṃ sa mahānubhāvaḥ saṃyujito surasurāhituraṅgatuṇe sā ..iṣṭaṃ te vividharatnavibhuśitāṅgaḥ (?) (fol. 53v3-7)

Colophon

iti śrīsugatāvadāne saṃghabhojyaprasaṃsāparivartto nāma dvādaśamaḥ samāpta⟨ṃ⟩ḥ     śubhm m-iti (fol. 53v7)

Microfilm Details

Reel No. A 125-1

Date of Filming not indicated

Exposures 60

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 7. Nov. 2012