A 125-5 Sugatāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/5
Title: Sugatāvadāna
Dimensions: 29 x 6 cm x 98 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/67
Remarks:

Reel No. A 125-5

Inventory No. 72241

Title Sugatāvadāna

Remarks

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 29 x 6 cm

Binding Hole(s) one in center-left

Folios 98

Lines per Folio 5

Foliation numerals in the right margin of the verso

Scribe -

Date of Copying NS 749 (~ 1628 CE)

Place of Deposit NAK

Accession No. 5/67

Manuscript Features

The title sugatāvadāna in the left margin of the verso on each folio

Notes, insertions, and word separation marks in the margins.

For a summary of the text see Mitra 1882, No. B.31 "Sugatāvadāna".

Excerpts

Beginning

(fol. 1v1) ❖ namo buddhāya ||

viharati kanakādrau śākyasiṃho munīndro
'parimitasurasaṃghaiḥ sevyamāno janaughaiḥ |
kuvalayadalanetro la(2)kṣaṇair yyuktagātraḥ
smabhavadhitaṭasthaḥ 〇 sarvvaloke hitasthaḥ || (One short syllable is missing.)

sārddhaṃ dvādaśabhir bhikṣuśataiḥ pāramitāṃ gataiḥ (3)|
kṛtakṛtyair vvaśībhūtaiḥ sarvvajñajñānako〇vidaiḥ ||
niḥkleśair ājaneyais taiḥ kṣīṇāśravair jjitendriyaiḥ |
tadyathājñā(4)nakauṇḍinyanadīkāśyapanandanaiḥ ||
a〇panandasunandādyair anyaiś ca śrāvakair ggaṇaiḥ |
aparair bbodhisatvais tu dharmma(5)cakrapravarttakaiḥ ||
maitreyapramukhaiḥ sārddham aśītyā ca sahasrakaiḥ |
viṃśatyā de[[va]]putreṇa sahasreṇa vṛtena ca ||
sārddhaṃ devādhipenai(2r1)va candrasūryyādinā tathā |
caturbhiś ca mahārājair anekaiḥ parivārakaiḥ ||
sārddha[ṃ] dvādaśabhir brahmakāyikaiś ca sahasrakaiḥ |
aṣṭābhiś cāhirājendrair bahulaiḥ pari〇vārakaiḥ |
kinnarendraiś catu[r]bhiś ca bahukinnarakiṃkaraiḥ ||
anekair a(3)surendraiś ca bahubhiḥ parivārakaiḥ | 〇
garuḍendraiś caturbhiś ca bahugaruḍamaṇḍitaiḥ ||
atha śrībhagavāṃs tasthau (4)kha ṛdhyamaṇimaṇḍite |
siṃhāsane sa〇mucchrāye pūrṇṇendur iva bhāsayan ||
parṣadbhir bhagavāṃs tena samayena (5)catasṛbhiḥ |
punaḥ puraskṛtas tābhiḥ satkṛto mānito 'rccitaḥ ||
lokasaṃdarśanaṃ nāma samādhiṃ vidadhe 'tha saḥ |

Sub-colophon

iti sugatāvadāne nidānaparivartto nāma prathamaḥ ||(fol. 7r3)
iti sugatāvadāne nimantraṇaparivartto nāma dvitīyaḥ ||(fol. 13r3)
iti sugatāvadāne dharmmaśravaṇaparivartto nāma tṛtīyaḥ ||(fol. 18v5)
iti sugatāvadāne ṣaḍgatipraśaṃsaraparivartta (fol. 26r5)
iti śrīsugatāvadāne vihārādisthāpanaparivartto nāma pañcamaḥ ||(fol. 41v3)
iti śrīsugatāvadāne vidhānaparivartto nāma ṣaṣṭhamaḥ ||(fol. 46v1)
iti sugatāvadāne bhūpraśreṣṭhāparivartto nāma saptamaḥ ||(fol. 52v4)
iti śrīsugatāvadāne nimantraṇādipurapraveśaparivartto nāmāṣṭamaḥ || (fol. 70b2)
iti sugatāvadāne rātryādipūjanayajñatatpanaparivattato nāma navama[ḥ] || (fol. 80b1)
iti sugatāvadāne pūjanakramapūrvvanimittaparivartto nāma daśamaḥ || (fol. 84b1)
iti sugatāvadāne bhojanādighanaphalaṃcaparivehā(!) nāmekādaśamaḥ || (fol. 91b5)
iti śrīsugatāvadāne saṃghabhojyaparivartto nāma dvādaśamaḥ samāptaḥ || (fol. 98r1)

End

sa rājyaṃ kārayām āsa saptākūpārasaṃvṛtaṃ |
buddhakṣatresamanteṣu bahupuṇyāvaropitaḥ ||
paityām(!) api kathāṃ jñātvā tya[k]tvā vyaśanasaṃkulaṃ |
bhikṣūṇām vacanaṃ śrutvā śāstratatvaṃ samācaret(!) ||
adyāyito(!) mahādatta saṃghabhojyaṃ ca kārayet |
iti hi bhikṣavo jñātvā puṇyamārggaṃ samācaret ||
devā nāgā(psa)rā yakṣāḥ kinnarāś ca mahoragāḥ |
gandharvā gāruḍa(!)ś caiva svasvakṣatre pratyurggatā(!) ||

yaḥ śrāvayed dharmmam ihaiva cānte prāpnoti svarggaṃ sugatāvadānaṃ |
daridrabhāvaṃ parihṛtya bhītiṃ jarādiduḥkhaṃ maraṇaṃ ca rogaṃ ||     ||

iti śrīsugatāvadāne saṃghabhojyaparivartto nāma dvādaśamaḥ samāptaḥ || (fols. 97v1-98r2)

Colophon

ye dharmmā hetuprabhavā het⟨t⟩un teṣān tathāgato |
hy avadat teṣāñ ca 〇 ⟨yoñca⟩ yo nirodha eyamvādī mahāśravaṇaḥ ||     ||

samvat⟨a⟩ 749 kā[r]ttikamāse 〇 śuklapakṣe trayodaśyāṃ tithau revatau nakṣatre suddhiyoge<ref>For siddhi-. The date corresponds to 9 November, 1628 CE.</ref> bṛhaspativā⟨ra⟩sare ||

yathā dṛṣṭa tathā likhita lekhako nāsti doṣa panditena sodhayītavyaṃ (fol. 98r2-5)

<references/>

Microfilm Details

Reel No. A 125-5

Date of Filming not indicated

Exposures 107

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 5. Nov. 2012

Bibliography