A 125-8 Svayambhūcaityautpattikathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 125/8
Title: Svayambhūcaitya(?)
Dimensions: 30.5 x 7.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1041
Remarks: subject uncertain;


Reel No. A 0125/8

Inventory No. 74434

Title Svayambhūcaityautpattikathā

Remarks

Author

Subject Bauddha Kathā

Language Sanskrit and Newari

Manuscript Details

Script Newari

Material Paper

State incomplete, damaged

Size 28.0 x 7.0 cm

Binding Hole(s)

Folios 23

Lines per Page 6

Foliation figures in middle right-hand margin and marginal abbreviation śrīsvayaṃ is in middle left-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1041


Manuscript Features

Excerpts

«Beginning»


|| athāśokamahīpālaḥ sāṃjaliḥ pura āśritaḥ ||


tam arhataṃ yatiṃ natvā prārthayed evam ādarāt ||


bhadanta śrotum icchā///thāṃ |


tatsaṃpat samupādiśyas saṃbodhayet tu no bhavān ||


iti saṃprārthita(ḥ) rājñā sorhaṃt yati(ḥ) mahāmatiḥ |


upagupto narendre ta///t ||


sādhu śriṇu(!) mahārājan (!) yathā me guruṇoditaṃ ||


tathāhan te pravakṣyāmi sarvalokābhibodhane ||


tadyathā mahāsatvā(mātrayaḥ) sajinātmajāḥ ||


bhagavantaṃ punar natvā sāñjali (!) yevam (!) abravīt ||


bhagavan nāgavāso sau mahājalāśraye hradaḥ ||


kadā bhūmipradeśo tra kathaṃ lokāśrayo bhavet ||


kadā ca samaye deśāḥ grāmādayāḥ pravarttitāḥ ||


tatsarvaṃ samupādiśya sarvvān asmān prabodhitā(ḥ) ||


iti saṃprārthitaṃ tena maitraiṇa (!) (ca) sarvvavit ||


gbhavān taṃ mahāsatvaṃ saṃ(m)paśyan nevam ādiśa || (fol. 1v1–6)


«End»


bodhisatvvā mahāsatvvā bhaveyu(r) bodhicāriṇaḥ |


ttara śrī saguṇādhārāḥ sarvvavidyāvicakṣaṇāṃ |


sarvasatvvahitādhānaṃ sañcaradhvaṃ jagaddhite |


tatra saṃbodhisaṃbhāram pūrayitvā yathākramam ||


āśu tribodhim āsādya prāpya(!)tha saugataṃ padaṃ ||


ityādiṣṭaṃ munindrena (!) sutvā (!) sarve prabodhitā |


maitrīyādi(!)sabhālokāḥ prābhyanandan prasādhitāḥ || (fol. 45v1–3)



«Colophon»


iti śrīsvayambhucaityamutpattinekatirthapuṇyamahopavarṇṇano nāma pañcamadhyāya (!) || ❁ ||


athāsau ca mahāsatvva maitreya śugatātmajaḥ |


muni(!)ndraśrīghanaṃ natvā sāṃjalir evam abravīt ||


yad asya bhagavaṃ dharmadhātuvāgiścarābhidhaṃ |


prasiddhahetunā kena tat samādeṣṭum arhati ||


iti saṃprārthitaṃ tena maitreyena(!) samāvit (!) ||


bhagavān taṃ mahāsattva sampaśyan evam ādiśat ||


yenāsya hetunā dharmadhātuvāgīścarābhidhaṃ |


prasiddhaṃ tat pravakṣyāmi śṛṇu maitreya sāda (fol. 45v3–6)


Microfilm Details

Reel No. A 125/8

Date of Filming not indicated

Exposures 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 17-05-2014

Bibliography