A 1256-4 Bālarogaśamanavidhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1256/4
Title: Bālarogaśamanavidhi
Dimensions: 14.4 x 6.2 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1880
Acc No.: NAK 4/3288
Remarks:


Reel No. A 1256-4 Inventory No. 91054

Title Bālarogaśamanavidhi

Subject Āyurveda

Language Sanskrit and Nepali

Text Features

Manuscript Details

Script Devanāgari

Material Thyasaphu

State complete, disordered

Size 14.4 x 6.2 cm

Folios 11

Lines per Folio 6–8

Date of Copying ŚS 1745 VS 1880

Place of Deposit NAK

Accession No. 4/3288

Manuscript Features

On the exposure 2 is written bālarogaśamanavidhī paṃ bhuavaneśvara bhaṭṭarāī

Excerpts

Beginning

śrīgaṇeśāya namaṃ ||

prathama (!) jāyate jvaraḥ gātrāsaṃko(2)cakaṇṭhaśothapralayātisārarodanādayaḥ (!) saṃbhavati (!) ○

(3) tasyā (!) baliṃ pravakṣyāmiḥ (!) yena saṃpadyate sukham

pūrvavattyu(4)ttaliṃ kṛtvā pittavastreṇāveṣṭya (!) vā

gaṃdhādibhir abhyarcya (5) sarjarasadhūpena dhūpayitvā prasthataṇḍulodanaṃ da⁅dhi⁆(6)guḍayutaṃ polikā (!) paṃca 2 muṣṭikāditrayaṃ dhvojacatuṣṭa(7)yaṃ (!) tilacūrṇaṃ ca śavilidhāya pallavai (!) bālaṃ saṃprokṣa | (exp. 3a:1–7)

End

yavaṃ (!) kṛte vidhāne ’smi (!) bālaroga (2) praśāmyatiḥ (!) ||

avasyāṃ (!) nātra saṃdehe (!) rāvasya vaco yathāḥ || (!) (exp. 8b1–2)

Colophon

īti dvādaśābaliḥ (!) || 12 || īti (!) vidhānamāloktaṃ vālasya dvā(4)daśadina māsād vajatarogaśamanavidhānaṃ saṃpūrṇam || || (5) śubham || mastuḥ (!) || śāke 1745 samvat 1880 miti jyeṣṭha (6) vadi 11 roja 5 śobhma || (exp. 8b3–6)

Microfilm Details

Reel No. A 1256/4

Date of Filming 29-07-1987

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 01-08-2006

Bibliography