A 126-2 Śṛṅgabheryavadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 126/2
Title: Śṛṅgabheryavadāna
Dimensions: 36.5 x 8 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 5/168
Remarks:


Reel No. A 126-2

Inventory No. 69018

Title Śṛṅgabheryāvadāna

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 36.5 x 8.0 cm

Folios 23

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 2/168

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīratnatrayāya ||

ākāśanirmmalo bhūto niṣprapañcaguṇāśraya[ṃ] ||
pañcaskandhātmakaṃ śāntaṃ tasmai stu(!)pā⟪tma⟫tmane namaḥ ||

evaṃ mayā śrutam ekasmin samaya(!) bhagavān || rājagṛhe viharati sma⟨ḥ⟩ || gṛddhrakūṭe parvate maha⟪mā⟫tā bhikṣusaṃghena sārddhaṃ || trayodaśabhir bhikṣuśataiḥ saṃbahurai(!)ś ca⟨ḥ⟩ bodhisattvaiḥ mahāsattvaiḥ sarvalokapālaiḥ || anekadevanāgayakṣagandharvāsura⟪ḍaru⟫garuḍakinnaramahoragaiḥ aneka catu[r]varṇṇamanuṣyai[ḥ] parivṛta[ḥ] puraskṛtya⟨ḥ⟩ bhagavan sabhāṃ ca kārayati sma⟨ḥ⟩ || (fol. 1v1–4)

End

nānāvādyena saṃyuktaiḥ maṅgaro(!)tsāhaṃ sacara |
sarve te maṃgalaṃ bhūyaḥ sarvasvarga(!) mudā yayau ||
puna[r] bhagavān āha ||
tad adyāpi bhikṣavo loke caitya⟨ṃ⟩varttaṃ(!) pravarttate |
caityavratasamādhāyaḥ(!) savratabhavakauśalaṃ ||   ||
iti śrutvā mune[r] vākyaṃ⟨ḥ⟩ †mumuduṣṭaṣa† samāpadaṃ |
krameṇa taṃ muni[ṃ] natvā svasvārayaṃ(!) mudā yayuḥ |
aparimitasurasaṃghaiḥ devakanyābhiyuktaiḥ ||
jinavarasutatulyaḥ pūjyamāno nṛpādyaiḥ ||
maṇimaya śubhagehe tistha(!)ti staṃ(!) suśobhe |
pathati(!) dhara(!)cāpi śrāvaye stu sa dhamma || ❁ || (fol. 23r1–4)

Colophon

iti citraviṃśatyāvadāne lakṣacaityavrataśṛ[ṃ]gabherikathā samāptaḥ(!) || ❁ || śubha || (fol. 23r4)

Microfilm Details

Reel No. A 126/2

Date of Filming not indicated

Exposures 26

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 07-12-2009

Bibliography