A 126-6 Sugatāvadāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 126/6
Title: Sugatāvadāna
Dimensions: 21.5 x 6 cm x 115 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.: NAK 4/1484
Remarks:

Reel No. A 126-6

Inventory No. 72239

Title Sugatāvadāna

Subject Bauddha Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.5 x 6.0 cm

Folios 115

Lines per Folio 5

Foliation figures in middle right-hand margin of the verso

Scribe Rakṣamāna Vajrācārya

Date of Copying NS 469?

Place of Deposit NAK

Accession No. 4/1484

Manuscript Features

On the back side of the (wooden?) cover a kind of colophon is written in five lines. Not fully decipherable due to low contrast.

❖ saṃvat 759 māgha kṛṣṇa navami śukravāra, thva kuhnu …

Excerpts

Begining

(The first folio is lost.)
-ṇa vṛtena ca ||
sārddhaṃ devādhipenaiva candrasūryyādinā tathā |
caturbhiś ca mahārājair anekaiḥ parivārakaiḥ ||
sārddhaṃ dvādaśabhir b[r]ahmakāyikaiś ca sahasrakaiḥ |
aṣṭābhiś cāhirājendrair bahulaiḥ parivārakaiḥ ||
kinnarendraiś caturbhiś ca bahukinnarakiṃkaraiḥ ||
anekair asurendraiś ca bahubhiḥ parivārakaiḥ |
garuḍendraiś caturbhiś ca bahugaruḍamaṇḍitaiḥ ||
atha śrībhagavāṃs tasthau khe ṛdhyamaṇimaṇḍite |
siṃhāsane samucchrāye pūrṇṇendur i[[va]] bhāsayan ||
parṣadbhir bhagavāṃs tena samayena catarṛbhiḥ ||
punaḥ puraskṛtas tābhiḥ satkṛto mānito 'rccitaḥ || (fol. 2r1–5)

End

iti hi bhikṣavo jñātvā puṇyamārggaṃ samācaret ||
devā nāgāpsarā yakṣā kinnarāś ca mahoragāḥ |
gandharvvā gāruḍaś caiva svasvakṣatre ⟪patyurggatā⟫[[samā(yayau)]] ||

yaḥ śrāvayed dharmmam ihaiva cānte
prāpnoti svarggaṃ sugatāvadānaṃ |
daridrabhāvaṃ parihṛtya bhītiṃ
jarādiduḥkhaṃ maraṇaṃ ca rogaṃ ||   || (fol. 116v2–117r1)

Colophon

iti śrīsugatāvadāne saṃghabhojyaparivartto nāma dvāda[śa]maḥ samāptaḥ ||   ||

ye dharmā hetuprabhā(!)vā, hetun teṣāṃ tathāgato |
hy avadat teṣāñ ca yo nirodha, evaṃvādī mahāśravaṇaḥ ||   ||

naipārābde gataitāni grahasvādasāgarā,
māsa .. vaiśāṣe śukre, ⟪trita⟫tṛtīyāpracatuṣṭake ||
rohinyāṃ yogaśobhāgya, guruvāra samūke |
etaddine likhit pūrṇaṃ ⟪sugatāvadānanāmakaṃ⟫[[lakṣamānasya pustakaṃ]] ||
yathādṛṣṭa tathā likhita lekhako nāsti doṣa
yadi śuddham asuddhaṃ vā panditena sodhayītavyaṃ ||

uṃkhācuka vajrācārya śrīrakṣamānaṃ na[[thavata arthana]] coyā juro ||
yo so(!) dharmaṃ sugatigatitaṃ(!) pathate(!) bhaktibhāvaṃ,
mātra(!)hīnaṃ kathamapi padaṃ pāṭhagākṣaram vā |<ref name="ftn1">unmetric stanza</ref>
jitvā doṣai(!) pacananicayai śodoṣai(!) pracāraiḥ,<ref name="ftn2">unmetric</ref>
yūyaṃ buddhāḥ svabhūvanagatā bodhisatvaṃ kṣamadhvaṃ ||   || śubha ||

bhagna pṛṣṭa ka .i śrīva taptadistiradhomukhaṃ |
kastena likhayāsās taṃ putravatyeti pārayet (?)|| (fol. 117r1–117v5)

Microfilm Details

Reel No. A 126/6

Date of Filming not indicated

Exposures 127

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 09-12-2009

Bibliography


<references/>