A 127-14 Kriyāsaṅgrahapañjikā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 127/14
Title: Kriyāsaṅgrahapañjikā
Dimensions: 43 x 19.5 cm x 85 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK /345
Remarks: AN?


Reel No. A 127-14 Inventory No. 35503

Title Kriyāsaṅgrahapañjikā

Author Kuladatta

Subject Bauddha Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 43.0 x 19.5 cm

Folios 85

Lines per Folio 6

Foliation figures on the verso, in the upper left-hand margin under the abbreviation kriyāsaṅgraha and in the lower right-hand margin under the word guruḥ

Date of Copying VS 1951, ŚS1816, NS 1015

Place of Deposit NAK

Accession No. ?/345 ( possibly 3/45)

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrīvajrasattvāya || ||

mahāgamāt samānnā(!)yāt śiṣyādhyeṣana(!)vaśāt ||

vajrasattvaṃ jagannāthaṃ nattveyaṃ kriyate mayā ||

śevādi bhūśodhanabhūparigrahaḥ

padasya saṃsthāpanadārukarmmaṇī ||

devapratiṣṭhā ca tathaiva gaṇḍī

dhvajocchra⟨ṃ⟩yaṃ seṣatayeva kāryaṃ ||

parīkṣā guruśiṣyānāṃ(!) guror adhyeṣanā(!) tataḥ ||

mantraśevāṃ guru[ḥ] kuryāt tato bhūmeḥ parīkṣaṇaṃ ||

tato vihārādikam abhidhātukāmo yajamāna ādāvācāryaṃ pari(!)kṣyayet || (fol. 1v1–3)

«End: »

iti gaṇacakravidhiḥ

tato vahner yadā homāgnir nirvvāṇam upāga[c]chati tadā rajaḥ rajapravāhokte vidhinaiva bhsya(!)pravāhaṃ kuryād iti

vinikṣa(!) taṃtraṃ nikhilaṃ mayeyaṃ

saṃgṛhya cārutarā viśuddhā

nāyūrvaśabdena śuśobhanena

tathāpi saṃtu⟨ḥ⟩ sudhiyā kṣamadhvam

sārasaralam anarghyaṃ

śrīkuladattena yojitaṃ graṃthaṃ

yajamānamanoharaṇaṃ

nikhilācāryasya paramam ābharaṇaṃ

paṃji(!)vidhāya vidhinā yadavāpy aśubhaṃ mayā

vajrasattvas tu loko yas tena bandhana yo varaḥ || <ref name="ftn1">unmetric</ref> (fol. 85r9–12)

«Colophon: »

iti mahāpandītaḥ(!) nisaṃgācāryakuladattaviracitāyāṃ kriyāsaṅgrahanā[ma]paṃjikāyām aṣṭamaḥ(!) prakaraṇaṃ samāptaṃ ❁

ye dharmā hetuprabhavaā

hetu[s] teṣāṃ tathāgata hye(!)vadat

teṣāṃ ca yo nirodhaḥ

evaṃ vādī mahāśramaṇaḥ

śubham ❁ śrīśāke 1816 śrīsamvat 1951 nepālīyasaṃvat 1015 miti pauṣa vadi 7 roja śubham (fol. 85r12–14)

Microfilm Details

Reel No. A 127/14

Date of Filming not indicated

Exposures 91

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 14-12-2009

Bibliography


<references/>