A 127-4 Mahākālasādhana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 127/4
Title: Mahākālasādhana
Dimensions: 34 x 10.5 cm x 61 folios
Material: paper?
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/251
Remarks:


Reel No. A 127-4 Inventory No. 32626

Title Mahākālasādhana

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 34.0 x 10.5 cm

Folios 61

Lines per Folio 7

Foliation figures in middle right-hand marginof the verso

Place of Deposit NAK

Accession No. 5/251

Manuscript Features

Available folios 251v–312v.

Excerpts

«Beginning: »

reṣu yathākramaṃ |

akacaṭatathāgneyaṃ nairṛti vāyavyaiśānadaleṣu tapayaśamadhyavacaraṭake pūrvvo (svāṅga++) paścimahā | sarvāṇīmānī sūryamaṇḍalasthāni raktavarṇāni | eṣāñcākāśākārāraśmayo romakūpebhyo nirgatya lā(!) dhyānākṛṣya sādhakasya pādayoḥ patitvā | eṣṭeva praviśantīti āmnāyaḥ || ❁ ||

varagurucaraṇaṃ natvā

śāstrāraṃ sakalaśātadāraṃ

vakṣye siddhāmnāyaṃ

nagarakṣobhatyamantrarājohaṃ ||

samyak tattvam anakṣyo

gurubhaktaḥ svādhidevatābhirataḥ

niśi paryaṭani vidhijño

niśaṅkaḥ sādhayen mantraṃ || (fol. 251v1–5)

«End: »

oṃ mahākārāya śāsanopakarāya ādyamukti śmaśānavāsī mātṛgaṇanamaskṛtāya | eṣo ʼpaścimakāloyaṃ ditvaṃ pratijñā smarasi tadā imaṃ ratnatrayāya kāriṇam amukanāma duṣṭaṃ kha 2 khāhi 2 māra 2 gṛhṇa 2 bandha 2 hana 2 daha 2 paca 2 dinekena hūṃ 2 phaṭ sarvayakṣarākṣasabhūtapretapiśāconmādabali gṛhna(!) mama siddhi kuru ra (fol. 312v5–7 )

«Sub-colophon: »

śrīmahākālasādhanaṃ samāpta (!) || ❁ || (fol. 310v7)

vajramahākālasādhanaṃ samāptaṃ || 〇 || (fol. 311r7)

mahāmāyātantrānusāreṇa herukasādhanopāyikā samāptā || ○ || (fol. 256r7)

Microfilm Details

Reel No. A 127/4

Date of Filming not indicated

Exposures 97

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 09-12-2009

Bibliography