A 127-7 Divyāvadāna(mālā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 127/7
Title: Divyāvadāna[mālā]
Dimensions: 34.5 x 7.5 cm x 28 folios
Material: paper?
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Avadāna; Bauddha
Date:
Acc No.:
Remarks: Only Pāṃśupradānāvadāna.


Reel No. A 127-7

Inventory No. 19734

Title Pāṃśupradānāvadāna

Remarks = Divyāvadāna[mālā] 26

Author

Subject Bauddha, Avadāna

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 34.5 x 7.5 cm

Binding Hole(s) space in the center-left without hole

Folios 28

Lines per Folio 6-7

Foliation letters in the left-hand margin on the verso

Scribe -

Date of Copying -

Place of Deposit NAK

Accession No. 5/244

Manuscript Features

Excerpts

Beginning

(fol. 1v1) ❖ namo buddhāya ||

yo sau svamāṃsatanubhir yajanāni kṛtvā
tāvac ciraṃ karuṇayā jagato hitāya |
tasya śramasya saphalīkaraṇāya santaḥ
sanmārjitaṃ śṛ(2)ṇuta sāmpratabhāṣyamāṇaṃ ||

evaṃ mayā śrutam ekasmiṃ samaye 〇 bhagavāṃ śrāvastyāṃ viharatīti sūtraṃ vaktavyaṃ | atra tāvad bhagavan(!)tathāgatavada(3)nāṃbhodharavivarapratyudgatavacanasaratsaliladhārāsampā〇tāpanītarāgadveṣamohamadamānamāyāśāṭhyapaṅkapaṭalānāṃ śabdanyāyādi(4)tarkaśāstrārthāvalokanotpannaprajñāpradīpaprotsāritakuśāstradarśanāṃdhakārāṇāṃ | saṃsāratṛṣṇācchedipravarasaddharmapayaḥpānaśauṇḍā(5)nāṃ guruṇāṃ saṃnidhau sarvāvavādakaḥ śreṣṭhaḥ<ref>Read sarvāvavādakaśreṣṭhaṃ</ref> śakrabrahmeśā〇nayamavaruṇakuberavāsavasomādityādibhir apy apratihataśāsanaṃ kandarpa(6)darpāpamardanaśūra[ṃ] mahātmānaṃm atimaharddhikaṃ sthaviropaguptam ārabhya kāñcid eva vibudhajanamanaḥprasādakarī[ṃ] dharmmā[ṃ] kathāṃ samanusmariṣyāmas ta(2r1)tra tāvad gurubhir avahitaśrotrair bhavitavyam evam anuśrūyate ||

<references/>

End

yāvat tasmin divase sthavirayaśasā pāṇinā sūryamaṇḍalaṃ praticchāditam ekasmiṃ divase ekamū(!)hū[r]tte caturaśītidharmma(fol. 28r3)rājikāsahasra[ṃ] pratiṣṭhāpitaṃ || vakṣyati ca |

tābhyas saptabhyaḥ pū〇rvvikābhyaḥ kṛtibhyo
dhātuṃ tasya ṛṣeḥ sa kupādyaya mau[r]yaṃ<ref>Read sa hy upādāya mauryaḥ</ref>
cakre stūpārā<ref>Read stūpānāṃ</ref> śāra(4)da(!)bhraprabhānāṃ
loke sāśīti sāsad<ref>Read śrīmad</ref> ahnā sahasraṃ

yāvac ca rā〇jñā 'śokena caturāśītidharmmarājikāsahasraṃ pratisthāpitaṃ dharmmiko dha(5)rmmarājā saṃvṛttaḥ | tasya darmmāśoka iti saṃjñā jātā | va〇kṣyati ca |

āryamauryaḥ śrīḥ<ref>Read āryo mauryaśrīḥ</ref> sa prajānāṃ hitārthaṃ
kṛtsnaṃ stūpā[ṅka]ṃ kārayām āsa lo(6)kaś<ref>Read lokaṃ</ref>
caṇḍāśokatvaṃ prāpya pūrvaṃ pṛthivyāṃ
dharmmāśokatvaṃ karmaṇā tena lebhe ||     ||

<references/>

Colophon

pāṃśupradānāvadāna[ṃ] ṣaḍviṃśatimaḥ ||     || (fol. 28r6)

Microfilm Details

Reel No. A 127-7

Date of Filming not indicated

Exposures 31

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 23. Okt. 2012

Bibliography

  • Divyāvadāna, a Collection of Early Buddhist Legends, ed. by E. B. Cowell and R. A. Neil, Cambridge 1886.
  • Divyāvadāna, ed. by P. L. Vaidya, Darbhanga 1959 (Buddhist Sanskrit Texts No. 20).
  • Okamoto, Kensuke: "Three Parallel Verses in the Buddhacarita and the Aśokāvadāna", in: Journal of Indian and Buddhist Studies, 54.3 (2006), pp. 1187-1191.
  • Steiner, Roland: "Drei Buddhacarita-Strophen im Divyāvadāna", in Pāsādikadānaṃ: Festschrift für Bhikkhu Pāsādika, hrsg. von M. Straube et al, Marburg 2009, pp. 459-470.