A 127-8 Vajrasattvapārājikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 127/8
Title: Vajrasattvapārājikā
Dimensions: 38 x 10 cm x 26 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date:
Acc No.: NAK 3/290
Remarks:



Reel No. A 127/8


Inventory No. 105106

Title Vajrasattvapārājikā

Remarks

Author

Subject Bauddha-dharmashastra

Language Sanskrit,Newari


Manuscript Details

Script Newari

Material paper

State complete

Size 38.0 x 10.0 cm

Binding Hole(s)

Folios 26

Lines per Page 7

Foliation figures on the verso; in the upper left-hand margin under the abbreviation

vajra and in the middle right-hand margin.


Scribe Vajradhara Vajrācārya

Date of Copying NS 1002

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/209

Manuscript Features

Vajrasatvapārājikā is written on the first leaf


Excerpts

«Beginning»


oṁ namaḥ śrīvajrasatvāya ||


oṁ namaḥ sarvajñāya ||


vajrasatvaṃ namaskṛtya jagattrāṇaṃ mahākṛpaṃ ||


prāyaścittaṃ vidhiṃ vakṣe śaucācārañ ca suvrataṃ ||


ācāryyaḥ paramo devaḥ pūjanīyaḥ prayatnataḥ ||


svayaṃ vajradharo rājā sākṣād rūpena(!) saṃsthitaḥ || 2 || (fol. 1v1-2)


«End»


ahorātroṣitaḥ snāta[ḥ] prāṅmukha[ḥ] tat same pivet ||


paṃcagavya[ḥ] sakṛt pītvā †sanmatrāpiṣṭhitaḥ† śubhaṃ || 26 ||


cachi hnichi upāsanaṃ coṅāva snānayāya pañcagavya toṅā mātranaṃ mantrana yukta yāṅāva thvayā

phala samasta pāpamoca juyāva śarīra śuddha juyuva ||


sarvapāpavinirmukto śuddha(!) bhavati mānava(ḥ) || 27 ||

samasta pāpana tola tāva nirmmala deha juyuva || (fol. 25v7-26r1)


«Colophon»


iti prāyaścittaśaucācāravidher(!) śrārdha(!)prakaraṇam iti samāptaḥ || nānā śāstrasaḥ susāraḥ svalpaḥ

prāyaścittaśaucācāravidhi[ḥ] samāptaḥ || || || avdanetraśūnyavyomakasaṃkhyaiḥ lekhya pūrṇaṃ

vajrasatvābhidho ʼsau pārājikākhyāsite bhādrapakṣe śrīmān vajrācāryavajradhareṇa || || (fol. 26r1-3)


Microfilm Details

Reel No. A 127/8

Date of Filming not indicated

Exposures 30

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 17-07-2014

Bibliography