A 1275-8 Kalparājamahātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1275/8
Title: Kalparājamahātantra
Dimensions: 32.5 x 16 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; unspecified
Date: VS 1955
Acc No.: NAK 3/594
Remarks:


Reel No. A 1275/8

Inventory No. 95919

Title Kalparājamahātantra

Remarks Trayodaśa paṭala (13th chapter of the Kalparājamahātantra)

Author

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 16.0 cm

Binding Hole(s)

Folios 52

Lines per Page 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ka.rā. and in the lower right-hand margin under the word guruḥ

Scribe

Date of Copying VS 1955

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/594


Manuscript Features

Excerpts

«Beginning»


oṁ śrīmaṃjuvjāyaḥ(!) || ||


evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgatavākcittavajrayoginībhageṣu vijahāra ||


āryānandapṛbhṛtivītarāgapramukhān āryāvalokiteśvarād āśītikoṭiyogeśvaramadhye vajradhara[ṃ] vyavalokya


smin(!) makāṣīt(!) || atha vajradharotthāyāsanād ekānturāsaṃga(!) kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ


pratiṣṭhāpya kṛtā[ñ]jalipuṭo bhūtvā bhagavantamadhye †ṣayāmāsa† || (fol. 1v1-4)


«End»


oṁ vajrakuṇḍali(!) huṃ 2 phaṭ svāhā || uttare || oṁ vajrabhairavāhā(!) hum 2 phaṭ svāhā ||


sarvam praṇavāntaṃ śrīkāra[ṃ] yojayet || kramataḥ para evaṃ japet tato mantrā[ḥ] siddhā ḍākinījālasamvara(!) ||


khagrāsamātrato vaśya[ḥ] mūkābhāvaprasaṃgata[ḥ] ||


dīyate ʼsau mahāyogī siddhyate jalam uttamaṃ ||


(sarveṣāṃ) eva mantrāṇāṃ lakṣāyutajāpyatāṃ || (!)


sidhyate mantrarājāno hṛdayottamajāpataḥ ||


vīraḍākinisiddhānta-svecchācārī bhavīṣyati(!) ||


parapuripraveśagamanaṃ catudvāraś ca latyate(!) ||


vicareta mahāyogī nānārūpaparo bhavet || (fol. 50v6-10)


«Colophon»


iti kalparājamahātantre śrī sambarodbhavamahāmaṇḍalarājo nāmapa[ṭa]laḥ trayodaśamaḥ(!) ||


idam avocan mahāguhyakādhipatir vajakulapraṇetā narakuvalasya saṃpannatā mahātantrarāje


ḍākinījālasambarodbhava-(uddiyāna)vinirgataḥ sapādalakṣād uddhṛtaḥ trayodaśabhuvaṇaḥ(!) paṭalaḥ samāptaṃ ||


yar(!) dharmā hetuprabhavā


hetus teṣāṃ tathāgataḥ hy avadat


teṣāṃ [ca] yo nirodha


evaṃ vādī(!) mahāśravaṇaṃ(!) ||


iti saṃvat 1955 sāla miti bhādraśudi 11 roja 7 tad dine saṃpūrṇam || || śubham || ❁ || (fol. 50v11-51r4)



Microfilm Details

Reel No. A 1275-08

Date of Filming 13-12-1987

Exposures 60

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 12-06-2014

Bibliography