A 1276-12 Vaṅgasenagrantha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1276/12
Title: Vaṅgasenagrantha
Dimensions: 37 x 15.7 cm x 539 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date: VS 1900
Acc No.: NAK 4/768
Remarks:


Reel No. A 1276-12 Inventory No. 105428

Title Vaṅgasenagrantha(cikitsāsārasaṃgraha)

Author Vaṃgasena

Subject Āyurveda

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 37.0 x 15.7cm

Folios 539

Lines per Folio 9

Foliation numerals in upper left and lower right margins of verso.

Maginal Title Vaṃºº Seºº

Date of Copying Saṃvat 1900 pauṣa śudi 13 roja 4

Place of Copying Bhagatpatnanagare

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 4-768

Used for edition no/yes

Manuscript Features

The fol. 435 is totally blank.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

oṃ namo vaidyanāthāya namaḥ || ||

natvā śivaṃ prathamataḥ praṇipatya caṃḍīṃ

vāgdevatāṃ tadanu tātapadaṃ gurūṃś ca ||

saṃgṛhyate kim api yat sujanās tad atra

ceto vidhātum ucitaṃ yadanugraheṇa || 1 ||

he durjjanāḥ paraguṇeṣu bhavādṛśānāṃ

dveṣaḥ kim eṣa sahajo guṇitā(!) prahārī(!) ||

yac cāpi dainyaphalabhūriphalā tadānīṃ

mādṛgvidhasya mithunasya vimocanāya || 2 ||

kāṃjikāvāsaniryāta śrīgadādharasūnunā

kṛyate(!) vaṃgasenena cikitsāsāra saṃgrahe || 3 ||

(fol.1v1-4)

End

prabāhikā śiraḥ śūlaṃ koṣṭastana(!) ca dāruṇaṃ

pipāsābala hāniś ca tasya mṛtyur upasthitaḥ

nivarttate mahāvyādhiḥ sahasā yas tu dehinaḥ

nacāhārabalaṃ yasya dṛśyate sa vinaśyati

nāsā bhaṃgaṃ gatā yasya saptarātraṃ sa jīvati

cikitsyamāna samyak (vikāroyeti vaddhati)

prakṣīṇabalamāṃsasya lakṣaṇaṃ tadgatāyuṣaḥ

devadvijagurusuhṛt(vaidyāvāyaṣṭivaisya vā)

(phatyatyadretāṃ) sinimajjati yasya vā dṛṣṭimaṃḍalaṃ bhigla(!) vīkṣatī(!) nirūpāṇy ālocyaṃ sa iti riṣtādhyāya(!)

yo yaṃ na pācir apariśramataḥ kathaṃcit saṃvarddhitā jagati kāmtalatāpraroha

soyaṃ bhave(!) trayadigobhir alaṃ khalānāṃ chinno(!)yutena na sa kautukam ākṣitastāṃ(!) (fol. 539r4-9)

Colophon

iti śrīvaidyagadādharasutavaidyaviprācāryaviracitāyāṃ vaṃgasenagraṃtha(!) samāptoyam śubhaṃ saṃvat 1900 sāla miti pauṣa śudi 13 roja 4 saṃpūrṇaṃ likhitaṃ bhagatpatnanagare harikṣetre dhairyanārāyaṇavatāse ||

akṣarasaṃkhyā 410264 śloka saṃkhyā 12820 ||| ( fol. 539r9-539v3)

Microfilm Details

Reel No. A 1276/12

Date of Filming 17-12-087

Exposures 544

Used Copy Kathmandu

Type of Film positive

Remarks Fols. 79, 206, 246 and 437 are double filmed.

Catalogued by SG

Date 02-09-2003

Bibliography