A 128-10 Garbhādhānādividhānapāpapariccheda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 128/10
Title: Garbhādhānādividhānapāpapariccheda
Dimensions: 20 x 10.5 cm x 26 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/281
Remarks:


Reel No. A 128/10

Inventory No. 22257

Title Garbhādhānādividhānapāpapariccheda

Remarks

Author

Subject Bauddha Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 10.5 cm

Binding Hole(s)

Folios 26

Lines per Page 9

Foliation figures on the verso; in the middle right-hand margin, and upper left-hand margin maṃjuśrī. as well as lower right-hand margin guruḥ are written

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/281

Manuscript Features

Excerpts

«Beginning»


❖ namas triratnāya ||


buddhaṃ dhammañ(!) ca saṃghañ ca, triratnāgram anuttaraṃ |


praṇamya sahasovāca mañjuśrīḥ karuṇāmbaraṃ ||


saṃsārābdhau mahāghore, nimagnāḥ sarvajantavaḥ |


tārayiṣyantīnān nātha deśayas(!) tvāṃ kathaṃ mune ||


ājīvāt aṃkuraṃ yāvat paryantaṃ bodhimaṇḍapaṃ |


yamaniyamaśuciśānti(!), kathaṃ pārājikā punaḥ || ||


bhagavān āha || ||


sāṃprataṃ śṛṇu mañjuśrī(!), satvārthekamahārataḥ (!) |


brahma kṣatris(!) tathā vaiśya(!) śūdrāṇāñ caiva varṇṇajāḥ ||


saskāraṃ(!) ca trayāṇāñ ca śūdrāḥ sa(!)skārahīnajāḥ ||


mātā puṣpāvatī māsi caturtheʼhani saṃśritā ||


dampatyoś cānurāga(!) syāt, bījasyāṃkurakāraṇaṃ |


yadā ṛtu(!) na dātāras tathatā hāphalaṃ labhet (fol. 1r1–7)


«End»


anena sādhitagavyam indrisya(!) bhiduropamaṃ ||


mantratejomayaṃ gavyaṃ, sarvapāpavināsanaṃ ||


garbhapraṇamamātreṇa, pāpaṃ gacchati nāsanaṃ ||


varṇṇānurūpabhedena, pañcagavyaṃ sakṣa(!)pato mantram āha ||

tad yathā || oṁ oṁ oṁ amopari śuddharājāya tathāgatāyāʼrhante saṃmyak saṃbuddhāya ||


ta(!) yathā || oṁ śodhaya 2 samantana dhiri 2 śuddhasatvamahāsatvāya (śnā) hūṁ hūṁ hūṁ phaṭ 2 svāhā || || (fol. 25v8–26r5)


«Colophon»


iti sarvvatathāgatadvādaśasāhasrapārājikāvinayasūtroddhṛtaśrīmanmunīndramukhakamala,


vinirgatapāpaparimocano ma(!) niddeśaḥ pataraḥ(!) samāpta(!) ||○ || (fol. 26r5–7)


Microfilm Details

Reel No. A 128/10

Date of Filming not mentioned

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RA

Date 06-06-2014

Bibliography