A 128-14(1) Gurvadhyeṣaṇavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 128/14
Title: Gurvadhyeṣaṇavidhisaṃgraha
Dimensions: 24 x 8 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 4/1154
Remarks:


Reel No. A 0128-14 (1) MTM

Inventory No. 43471

Title Gurvadhyeṣaṇavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State complete

Size 24.0 × 8.0 cm

Binding Hole(s)

Folios 19

Lines per Page 5

Foliation

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4-1154

Manuscript Features

1. The MTM contains following texts:

001. Gurvadhyeṣaṇavidhi (exp.2t–6t)

002. Āryavalokiteśvarastava (exp. 6b–18t)

003. Vicitrapraśna (exp. 18b–21b)

Excerpts

«Beginning»

śrī 3 gurubhya nama ||

śrī 3 vajrasatvāya nama ||

śrī 3 padmanītesvalā namaḥ ||

budhavalāyā ādau (2) gāchesa || ppogā || jhāka || śoka || kimājñātyādi × || deo hlāyaḥ || daṃdaṃ (symbol) tyādi × || gīta (3) || tipa tisarātha || pu || ppogā || ṣadvaṃkāra || || o eka sucika vajrapada mahākodha bhañja 2 (4) sarvvaduṣṭān surān huṃ phaṭ || || (exp. 2t1–4)

«End»

than svāna tane || na(2) 〈〈 || namaste jñānacakramaṇḍalaṃ pravattanaṃ vākārayiṣyāmi yuṣmābhiyat karttavyaṃ tat karaṇīyami〉〉(3)maste jñānarupāya, namaste bhavatāraka adya me gṛhapūjārthaṃ nimantraṇaṃ karomy ahaṃ || || vi(4)dhinā kṛtvā pratinivedayati || (exp. 5t1–4)

«Colophon»

iti guru adhyaṣanāvidhi || ||

tadanu anukramadi(5)ne thamantaraṃ(!) ya ya maṇḍalasthāne bhūmi śodhanaṃ kuryāt || ||

gītavajramayabhūmi || (5b1)

balim ekaṃ gurunā datvā sadyamaṇḍalasthāne sugaṃdhajralena prokṣaṇaṃ kṛtvā ||

oṃ bhūṃ kha iti (2) mantreṇa pṛthivi sthitvā japet || ||

huṁ naṃ huṁ ityana vajramayabhūmiṃ vibhāvya || || p

una ha(3)stena bhūmi datvādhitiṣthet ||

oṃ medarnivajri bhavavaji bandhu huṁ || ||

oṃ hara 2 vajrako(4)ḍha huṃ || oṃ a huṁ śodhaya 2 huṁ || ||

tatra madhyādi caturdikṣuḥ pūṣpādi pūjāṃ kṛtvā saṃkhenā(5)rghan dadat ||

oṃ e he hi mahādevī pṛthivīlokamātare sarvvaratna susaṃpūrṇṇāḥ

divyālaṃkāla bhū(6t1)ṣitaḥ hāra nupura nirnnāda vajrasatva prapujite ,

idam argha gṛhītvā tu sadyamaṇḍala su(2)śodhaya hī hīḥ huṁ svāhā || ||

dānapatinā kṛtvāñjalinā prāthayet (exps. 5t4–6t2)




Microfilm Details

Reel No. A 0128-14

Date of Filming

Exposures 23

Used Copy Kathmandu

Type of Film positive

Remarks Exps. 3 and 4, 2 and 22 are two exposures of the same folio.

Catalogued by JM/KT

Date 16-06-2014

Bibliography